Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
६३४]
10
[विवेकमञ्जरी व्याख्या । इति पूर्वोक्तं चतुःशरणप्रतिपत्ति-सम्यग्गुणानुमोदन-दुष्कृतगर्हाभावनादिचतुष्प्रकारमुपदेशं प्रशस्तं सर्वोत्तमं श्रुत्वा परमार्थं "तमेव सच्चं निस्संकं जं जिणेहिं पवेइयं" [ ] इति तत्त्वं ज्ञात्वा शुभकार्येषु प्रमादमालस्यम् अशुभ
सहायम् अधर्मप्रकृतिपुरुषमिमं मुञ्चस्व परिहरेति ॥१४१।। 5 अर्थतत्प्रकरणप्रसादोपरि कलशमिवोपदेशरहस्यमाह
तं जीव ! सुणसु सव्वं फुरंतरोमंचकंचुओ निच्चं । जिणपवयणस्स सारं भाविज्ज मणे नमोक्कारं ॥१४२॥
[त्वं जीव ! शृणु सर्वं स्फुरद्रोमाञ्चकञ्चुको नित्यम् ।
जिनप्रवचनस्य सारं भावयेर्मनसि नमस्कारम् ॥] अस्यां व्याख्यानं कर्पूरकलिकायां वासदानमिव निरर्थकमिति ॥१४२॥ अथ ग्रन्थसमाप्तौ मङ्गलगाथामाहरड्यं पगरणमेयं जिणपवयणसारसंगहेण मया । सम्मं सम्मत्तवियासडंबरं दिसउ भवियाणं ॥१४३॥
[रचितं प्रकरणमेतज्जिनप्रवचनसारसंग्रहेण मया । 15 सम्यक् सम्यक्त्वविकासडम्बरं दिशतु भव्यानाम् ।।]
व्याख्या । एतत् प्रकरणं मया रचितम् । केन कृत्वा ? 'जिणपवयणसारसंगहेण' जिनानां प्रवचनं सिद्धान्तस्तत्र सारभूतानां चतुःशरणप्रतिपत्तिप्रभृतीनां चतुर्णामुपदेशानां संग्रह एकत्र मीलनं जिनप्रवचनसारसंग्रहस्तेन, अन्यदपि प्रकर
णमुत्सवो विवाहादिः सारसंग्रहेण द्रव्योच्चयेन क्रियत इत्युक्तिलेशः । किं करोतु ? 20 'दिसउ' दिशतु 'सम्म' सम्यक् । किं तत् ? 'सम्मत्तवियासडंबरं' सम्यक्त्वस्य
सुदेव-सुगुरु-सुधर्मप्रतिपत्तिरूपस्य विकासडम्बरो विज्ञानविस्तरस्तम् । केभ्यः ? 'भवियाणं' भविकेभ्य इति कवेरुक्तिः । वयं तु ब्रूमः-एतत् प्रकरणं भविकेभ्य 'आसडं' आसडनामानं सुकविं वरं प्रधानं दिशतु कथयतु, यतः कवयः काव्य
१. तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितम् ।

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370