Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 313
________________ ६३६] [विवेकमञ्जरी आसडः कालिदासस्य यशोदीपमदीपयत् । मेघदूतमहाकाव्यटीकास्नेहनिषेचनात् ॥५॥ श्रुत्वा नवरसोद्गारकिरोऽस्य कवितागिरः । --- राजसभ्याः कविसभाशृङ्गार इति यं जगुः ।।६।। जिनस्तोत्रस्तुती: पद्यगद्यबन्धैरनेकशः । चक्रे यः क्रूरकर्माहिजाङ्गलीमन्त्रसंनिभाः ॥७॥ येनोपदेशकन्दल्याह्वानप्रकरणच्छलात् । कृतं मोक्षाध्वनीनेभ्यः पाथेयातिथ्यमक्षयम् ॥८॥ आसडस्य मृडस्येव गौरीगङ्गे बभूवतुः । पृथिवीदेवी-जैतल्लदेव्यौ द्वे तस्य वल्लभे ॥९॥ जैतल्लदेव्यां तनयावभूतां द्वावेतयो राजडनामधेयः । ज्येष्ठः कनिष्ठः कलिकालकुम्भिद्विड्जैत्रसिंहः किल जैत्रसिंहः ॥१०॥ अरिसिंह इति च पृथिवीदेव्यां करपुष्करस्रवद्दानः । गुरुगिरिपरिणतकर्मा गज इव कलभोऽङ्गजः समभूत ॥११॥ पुत्रे राजडनाम्नि बालकदलीकाण्डोपमे स्व:पुरी, याते बालसरस्वतीति विदिते तच्छोकमूढाशयः । संबुद्धोऽभयदेवसूरिसुगुरोथैरेव वाक्यैरसौ, तैरेवेदमसूत्रयत् प्रकरणं श्रीआसडः सत्कविः ॥१२॥ एतामासडिजैत्रसिंहसचिवेनात्यर्थमभ्यर्थितो, वृत्तिं श्रीहरिभद्रसूरिसुगुरोः शिष्यः प्रशिष्यावधिः । वाग्देवीप्रतिपन्नसूनुरकृत श्रीबालचन्द्राख्यया, विख्याताऽधिपतिर्गणस्य गणिनीरत्नश्रियो धर्मजः ॥१३॥

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370