Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
भावनाद्वारम् ]
दीद्धरणम्मि धणं न पउत्तं सज्जिओ न सीलगुणो । न कयं जिणउवएसाणुस्सरणं तस्स किं सरणं ? ॥१३५॥ [दीनोद्धरणे धनं न प्रयुक्तं सज्जितो न शीलगुणः । न कृतं जिनोपदेशानुसरणं तस्य किं शरणम् ? ॥] सुगमा ॥१३५॥
अथानादिभवाभ्यस्तमिथ्यात्वं स्वजीवं हितोपदेशेन प्रीणयन्नाह - आमयकारि विसायं मिच्छत्तं कयसणं व जं भुत्तं । तं वमसु विवेगोसहमुवभुंजिय जीव ! कुसलकए ॥१३६॥
[आमत (य) कारि विसातं (विस्वादं) मिथ्यात्वं कदशनमिव यद्भुक्तम् । तद् वम विवेकौषधमुपभुज्य जीव ! कुशलकृते ॥]
[ ६३१
“विग्गहविवायरुइणो कुलगणसंघेण बाहिरकायस्स ।
नत्थि किर देवलोगे वि देवसमिईसु ओगासो” ॥ [ उव.मा. / ७० ]
5
व्याख्या । हे जीव ! सुदेव - सुगुरुसेवामये सद्धर्ममोदके सत्यपि त्वया यद् मिथ्यात्वमज्ञानत्वं भुक्तम् । किंविशिष्टम् ? 'आमयकारि' आ सामस्त्येन मतानि निजकुमतिकल्पितान्याचरणानि जमालि-गोष्ठामाहिल त्रैराशिक - द्विक्रियक्रियारूपाणि करोतीत्येवंशीलम् आमतकारि । पुनः किंरूपम् ? 'विसायं' इह विग्रहविवादरुचितया कुल-गण-सङ्घबहिष्कृतत्वात्, कष्टानुष्ठानानुभावाद् दिवि किल्बि - 15 षिकत्वमात्रमापन्नस्य सुरसभातिरस्कृतत्वात् परत्र च विगतं सातं सुखं यस्य तद् विसातम् यदाहुः—
१. विग्रहविवादरुचेः कुलगणसंघेन बहिष्कृतस्य ।
नास्ति किल देवलोकेऽपि देवसमितिष्ववकाशः ॥
10
किमिव ‘कयसणं व' कदशनमिव । तच्च किंरूपम् । आमयकारि रोगकारि, 20 'विसायं' विस्वादम् । 'तं' वमसु तद् वम । किं कृत्वा ? 'विवेगोसहमुवभुंजिय' विवेको राग-द्वेष-मोहादिदोषेभ्यः पृथग्भावरूपः स एव औषधं विवेकौषधम्

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370