Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
६३० ]
[ विवेकमञ्जरी
व्याख्या । पात्रं ज्ञानदर्शनचारित्रात्मकं तस्मिन् 'घरम्मि पत्ते' "द्वितीयातृतीययोः सप्तमी" [ है० प्रा० ३ | १३५] इति प्राकृतलक्षणत्वाद् गृहं प्राप्ते 'सव्वविसुद्धं' सर्वै: सचित्तक्षेपण - सचित्तपिधान-काललङ्घन - मत्सरा - ऽन्यापदेशादिभिः पञ्चभिरप्यतिथिसंविभागव्रतातीचारैर्विशुद्धं विप्रमुक्तं सर्वविशुद्धं 'विसुद्धसद्धाए' 5 विशुद्धातिनिर्मला चासौ श्रद्धा
" कृतकृत्योऽस्मि धन्योऽस्मि पुण्यवानस्म्यहं यतः । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमोऽद्य मे" ॥ [ ]
इत्यादिरूपा वासना विशुद्धश्रद्धा तयोपलक्षितेन जीवेन प्रासुकाशनपानखादिमस्वादिमवस्त्रपात्ररजोहरणकम्बलपीठफलकशय्यासंस्तारकादिरूपं दानं न 10 दत्तं, "कह होही तस्स कल्लाणं कथं भविष्यति तस्य कल्याणं मुक्ति: ? ननु “दाणेणं हुंति उत्तमा भोगा" [ ] कथं मुक्तिरिति ब्रूषे ? तन्न, यदाह भगवान्–
"समणोवासए णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असण- पाण- खाइम- साइमेणं वत्थ-पडिग्गह- कम्बल - - पायपुंछणेणं पीढफलगसिज्जा- संथारएणं पडिलाभेमाणे किं लहइ ?" "गोयमा ! समणोवासए णं तहावं 15 समणं वा माहणं वा जावपडिलाभेमाणे तहात्वस्स समणस्स वा माहणस्स वा समाहिमुप्पाएइ, समाहिकारणेणं तहमेव समाहिं पडिलंभइ" । "समणोवासए णं भते ! तहारूवं समणं वा माहणं वा जाव पडिलाभेमाणे किं चयह ?" । "गोयमा ! जीवियं चयइ, दुच्चरियं चयइ, दुच्चरियं चइत्ता दुक्करं करइ, दुल्लहं लहइ, बोहिं लहइ, तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, जाव अंत करे " ॥ [ ] इति ॥१३४॥
१. दानेन भवन्त्युत्तमा भोगाः ।
२
“श्रमणोपासको भगवन् ! तथारूपं श्रमणं वा पासुकेनैषणीयेनाशनपानखादिमस्वादिम्नावस्त्रप्रतिग्रहकम्बनपादप्रोच्छनेन पीठफलकशय्यासंस्तारकेण प्रतिलम्भयन् किं लभते ?" । " गौतम ! श्रमणोपासकस्तथारूपं श्रमणं वा ब्राह्मणं वा यावत्प्रतिलभ्भयंस्तथारूपस्य श्रमणस्य वा ब्राह्मणस्य वा समाधि-मुत्पादयति, समाधिकारणेन तथैव समाधिं प्रतिलभते" । " श्रमणोपासको भगवन् ! तथारूपं श्रमणं वा ब्राह्मणं वा यावत्प्रतिलभ्भयन् किं त्यजति ?" । "गौतम ! जीवितं त्यजति, दुश्चरितं त्यकत्वा दुष्करं करोति, दुर्लभं लभते, बोधिं लभते, ततः पश्चात् सिध्यति, बुध्यते, यावदन्तं करोति ॥

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370