Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
5
६२८]
[ धर्म एव तव जनको जननी तव जीव ! सर्वजीवदया । तव बान्धवो विवेकः परमं मित्रं च सम्यक्त्वम् ॥
मनःशुद्धिः पुनर्दयितोपशमप्रमुखा गुणाश्च तव स्वजनाः । इन्द्रियजयश्च पुत्रः शुभबुद्धिस्तव पुनर्दुहिता ॥
एतदेव कुटुम्बं धरेर्ह्यदये कुर्या मम वचनम् । परलोकेऽपि प्रोषितं त्वां न मुञ्चति यत्क्षणार्धमपि ॥]
[ विवेकमञ्जरी
नान्यः
व्याख्या । हे जीव 'चिय त्ति' अवधारणे, तव धर्मो जनकः, सांसारिकः, यदयं संसारनाट्ये कर्मसूत्रभृत्परतन्त्रो गृहीतमुक्तान्यान्यज्ञातेयनेपथ्यो नट इव विचेष्टते, धर्मस्तु तत्ताद्दक्कुलजातिरूपचिद्रूपतारोग्यभाग्यसौभाग्याधिपत्यादेः 10 प्रतिभवं जनक त्वादेकान्तेन जनकः । जननी च तव का नाम ? 'सव्वजीवदया ' सर्वे च ते जीवा एकेन्द्रिादयस्ते तथा तेषु दया कृपा । अन्या हि जननी पूर्वोक्त बहिरङ्गपितृवद् भवनाटकनटी, इयं तु सर्वजीवदया रूपायुरारोग्यादिजननाद्वैतादात्मनः सनातनैव जननी, यदुक्तम् - " मातेव सर्वभूतानामहिंसा हितकारिणी" । [ यो.शा. २/५० ] इति । जनकस्य जननी प्रसत्तिपात्रं स्यात्, तदियमपि धर्मस्य तद्वत् । तथाहि—
15
"चराचरेषु जीवेषु रक्षा धर्मप्रसत्तये ।
तपोदानजपध्यानजातमस्याः परिच्छदः " ॥ [ ]
बान्धवस्तव को नाम ? विवेको हेयोपादेयकृत्यविवेचनम् । सांसारिको हि बध्नाति सुखेनेति बान्धव इति व्युत्पत्त्या वीक्ष्यमाण एकभविकऋणवैरशब्ददातापि 20 द्रव्यादिविभागत्वाद् दुःखद एव । अयं त्वनन्तभवप्रवर्धितकर्मऋणमोचयिता रागादिवैरिवारनिवारकत्वादुत्तरोत्तरवैभवासंविभागित्वाच्चेहामुत्र च प्राणिनं सुखेन बध्नन् विवेक एवैको बान्धवः । परमं प्रकृष्टं मित्रं च तव । किं तत् ? सम्यक्त्वम् । यतः, मेद्यति स्निह्यतीति मित्रमिति व्युत्पत्त्या विचार्यमाणमिदमेव जाघटिति, यत् कर्मबन्धकारणमिथ्यात्वनिवर्तकत्वात् प्राणिनः प्रीतिं वर्धयति, 25 यदुक्तम् - " किं मित्रं, यद् निवारयति पापात् " [ ] अन्यश्च सांसारिकं मित्रं

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370