________________
दुष्कृतगर्हाद्वारम् ]
[सुखिता आमयरहिता धुतपापरजसः सुधर्मकर्मरताः । दीर्घायुषो जनमतज्ञा भवन्तु सर्वेऽपीह जीवाः ॥ ]
सुगमा ॥८१॥
अथोपसर्गतितिक्षामाह
तिरियनरामरजणिया उवसग्गा के वि जे मए ते वि । खमियव्वा सहियव्वा सम्मं अहियासियव्वा य ॥८२॥ [तिर्यग्नरामरजनिता उपसर्गाः केऽपि ये मया तेऽपि । क्षन्तव्याः सोढव्याः सम्यगध्यासित्वायश्च ॥]
स्पष्टा ॥८३॥
अथ केवलिसमक्षमात्मदुष्कृतमालोचयन्नाह
[ ६०५
व्याख्या । तिर्यञ्चः कलभ - करभ - सरभ - वृषभ - विहग - भुजग-भषणादयः, नरा-श्चोर-चरटादयः, अमरा दुष्टव्यन्तरादयः, तैर्जनिता उपसर्गाः केऽपि ये, मया 10 तेऽपि क्षमितव्याः समायान्त उपेक्षणीया इति भावः । सोढव्या आयाताः सन्तो ह्यदीनेन मनसाऽङ्गीकर्तव्या इत्यर्थः । सम्यगधिसहितव्याश्च " सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं" [ भ.भा./ १६९] इत्यनुध्यानेन तितिक्षणीया इति ॥८२॥
अथ वाक्कायमनःक्लृप्तात्मदुष्कर्मगर्हामाह
जं वायाए भणियं देहेण कयं मणेण संकलियं । तमहं असुहं कम्मं सम्मं गरिहामि सव्वं पि ॥८३॥
[ यद् वाचा भणितं देहेन कृतं मनसा संकलितम् । तदहमशुभं कर्म सम्यग् गर्हामि सर्वमपि ॥]
जाणंति जत्थ कत्थ वि केवलिणो मज्झ दूसणं किंपि । तं आलोएम अहं तेसिं चिय सक्खियं इण्हि ॥८४॥
१. सर्व: पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् ।
5
15
20