SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ दुष्कृतगर्हाद्वारम् ] [सुखिता आमयरहिता धुतपापरजसः सुधर्मकर्मरताः । दीर्घायुषो जनमतज्ञा भवन्तु सर्वेऽपीह जीवाः ॥ ] सुगमा ॥८१॥ अथोपसर्गतितिक्षामाह तिरियनरामरजणिया उवसग्गा के वि जे मए ते वि । खमियव्वा सहियव्वा सम्मं अहियासियव्वा य ॥८२॥ [तिर्यग्नरामरजनिता उपसर्गाः केऽपि ये मया तेऽपि । क्षन्तव्याः सोढव्याः सम्यगध्यासित्वायश्च ॥] स्पष्टा ॥८३॥ अथ केवलिसमक्षमात्मदुष्कृतमालोचयन्नाह [ ६०५ व्याख्या । तिर्यञ्चः कलभ - करभ - सरभ - वृषभ - विहग - भुजग-भषणादयः, नरा-श्चोर-चरटादयः, अमरा दुष्टव्यन्तरादयः, तैर्जनिता उपसर्गाः केऽपि ये, मया 10 तेऽपि क्षमितव्याः समायान्त उपेक्षणीया इति भावः । सोढव्या आयाताः सन्तो ह्यदीनेन मनसाऽङ्गीकर्तव्या इत्यर्थः । सम्यगधिसहितव्याश्च " सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं" [ भ.भा./ १६९] इत्यनुध्यानेन तितिक्षणीया इति ॥८२॥ अथ वाक्कायमनःक्लृप्तात्मदुष्कर्मगर्हामाह जं वायाए भणियं देहेण कयं मणेण संकलियं । तमहं असुहं कम्मं सम्मं गरिहामि सव्वं पि ॥८३॥ [ यद् वाचा भणितं देहेन कृतं मनसा संकलितम् । तदहमशुभं कर्म सम्यग् गर्हामि सर्वमपि ॥] जाणंति जत्थ कत्थ वि केवलिणो मज्झ दूसणं किंपि । तं आलोएम अहं तेसिं चिय सक्खियं इण्हि ॥८४॥ १. सर्व: पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । 5 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy