SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ६०६] 10 [विवेकमञ्जरी [जानन्ति यत्र कुत्रापि केवलिनो मम दूषणं किमपि । तदालोचयाम्यहं तेषामेव साक्षिकमिदानीम् ॥] स्पष्टेयमपि ॥८४॥ अष्टादश पापस्थानानि चतसृभिर्गाथाभिरुच्चार्य व्युत्सृजन्नाहसव्वं पाणाइवायं असच्चभासणमदत्तदाणं च । मेहुणपरिग्गहराइभत्तं कोहं च माणं च ॥४५॥ मायं लोहं कलहं परपरिवायं तहेव पेसुन्नं । अब्भक्खाणं मायामासं दोसं च पिम्मं च ॥८६॥ रइअरई तह मिच्छादंसणसल्लं च पावठाणाई । अट्ठारस एयाई पुव्वभवेसुं इहभवे वा ॥८७॥ कारवियाई कयाइं तह अणुनायाइं जाइं ताइं अहं । तिविहेण वोसिरामी अरिहंताईण पच्चक्खं ॥४८॥ [सर्वं प्राणातिपातमसत्यभाषणामदत्तादानं च । मैथुनपरिग्रहरात्रिभक्तं क्रोधं च मानं च ॥ माया लोभं कलह परपरिवादं तथैव पैशुन्यम् । अभ्याख्यानं मायामृषा द्वेषं च प्रेम च ॥ रत्यरति तथा मिथ्यादर्शनशल्यं च पापस्थानानि । अष्टादशैतानि पूर्वभवेष्विहभवे वा ॥ कारितानि कृतानि तथानुज्ञातानि यानि तान्यहम् । 20 त्रिविधेन व्युत्सृजाHहदादीनां प्रत्यक्षम् ॥ ] सर्वं प्राणातिपातमेकेन्द्रियादिपञ्चेनन्द्रियान्तं प्राणिवधम्, असत्यभाषणमलीकवचनम्, अदत्तादानं चौर्यम्, मैथुनम् अब्रह्म, परिग्रहं धनधान्यक्षेत्रवास्तुरूपसुवर्णकुप्यद्विपदचतुष्पदादिना नवधा वस्तुमूर्छा, 'सर्वम्' इति योज्यम्, रात्रिभक्तं निशाभोजनम्, एतत्पदत्रयस्य समाहारः । रात्रिभोजनं तु प्राणतिपातानुगमेव, परं
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy