________________
[६०७
10
दुष्कृतगर्हाद्वारम् ] पृथगुच्चारोऽस्य बहुदोषत्वाद् गर्दार्थम् । अपि च, क्रोधं रोष, मानमहङ्कारम् । चकारौ समुच्चये । मायां कपटं, लोभं लौल्यम्, परपरिवादम् अन्यकथाप्रप-ञ्चनम्, तथैव पैशुन्यं कर्णेजपत्वम्, अभ्याख्यानम् आलदानम्, मायामृषाम् इन्द्रजालादिकरणम्, द्वेषं मत्सरम्, प्रेम स्नेहरागम् । चकारौ समुञ्चये। रत्यरतिः रत्याऽसंयमासक्त्योपलक्षिताऽरतिः संयमानासक्तिस्तां तथा । मिथ्यादर्शनशल्यं 5 मिथ्यैव मिथ्यात्वमेव दर्शनस्य सम्यक्त्वस्य शल्यं तत्तथा । चः समुच्चये । पापस्थानानि अष्टादश एतानि पूर्वभवेषु, अनन्तत्वाद् बहुवचनम्, इहास्मिन् भवे, वाऽनन्तरोक्तौ, कारितान्यन्यैः, कृतानि स्वयम्, तथाऽनुज्ञातानि परैः क्रियामाणन्यनुमोदितानि यानि तान्यहं त्रिविधेन मनोवचनकायेन व्युत्सृजामि। कथम् ? अर्हदादीनां पञ्चपरमेष्ठिनां प्रत्यक्षं समक्षमिति ॥८५॥८६॥८७॥८८।। अथ गाथाचतुष्केण सावधयोगान् परिहरन्नाहकत्थ वि कयं कुतित्थं जं च कुसत्थं तहेव सत्थं च । निन्हविओ तह मग्गो पयासिओ वा अमग्गो य ॥८९॥ मुक्कं पावनिलुक्कं देहं दव्वं कुडंबसयणाई। अहवा जीवेहि समं कह वि निबद्धाइं वेराइं ॥१०॥
[कुत्रापि कृतं कृतीर्थं यच्च कुशास्त्रं तथैव शस्त्रं च । निनुतस्तथा मार्गः प्रकाशितो वाऽमार्गश्च ॥ मुक्तं पापलीनं देहं द्रव्यं कुटुम्बस्वजनादि ।
अथवा जीवैः समं कथमपि निबद्धानि वैराणि ॥] व्याख्या । ‘च त्ति' अवधारणे । यत् कुतीर्थं शाक्यादि, कुशास्त्रं मोहजनकं 20 शृङ्गारादि, तथैव शस्त्रं शस्त्रिकादि ‘कृतम्' इति सर्वत्र योज्यम्, निद्भुतस्तथा मार्गोऽपलपितं सम्यक्त्वम्, प्रकाशितो वाऽमार्गो मिथ्यात्वमिति भावः । चः समुच्चये। पापलीनं देहं द्रव्यं कुटुम्बं स्वजनादि मुक्तं व्युत्सृष्टं 'मया सर्वम्' इत्यध्याहार्यम् । अथवा प्राणिभिः समं पूर्वं निबद्धानि वैराणि तान्यपि मुक्तानि व्युत्सृष्टानि ॥८९॥९०॥
15
25