________________
5
15
६०८ ]
मोहंधेण य रइयं हलउक्खलमुसलपमुहमहिगरणं । तं वोसिरियं सव्वं तिविहेणं पाणिवहकरणं ॥ ९१ ॥
20
[ मोहान्धेन च रचितं हलोदूखलमुशलप्रमुखमधिकरणम् । तद् व्युत्सृष्टं सर्वं त्रिविधेन प्राणिवधकरणम् ॥]
स्पष्टा ॥९१॥
परिचत्ताइं पनरस कम्मादाणाइं जाई विहियाइं । अन्नं पि मए चत्तं जं चिय मिच्छत्तवुढिकरं ॥९२॥
-
[ परित्यक्तानि पञ्चदश कर्मादानानि यानि विहितानि । अन्यदपि मया त्यक्तं यदेव मिथ्यात्ववृद्धिकरम् ॥]
10 व्याख्या । कर्मणां भवहेतूनामादानं ग्रहणं येभ्यस्तानि कर्मादानानि । कति ? ‘पनरस' पञ्चदश । यदाहुः श्रीहेमसूरयः
"अङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता ।
ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥१॥ [ यो.शा./३/१०१]
[ विवेकमञ्जरी
छिन्नाच्छिन्नवनपत्र प्रसूनफलविक्रयः ।
कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥२॥ [ यो.शा. / ३ / १०२ ]
शकटानां तदङ्गानां घटनं खेटनं तथा ।
विक्रयश्चेति शकटजीविका परिकीर्तिता ॥३॥ [ यो.शा./३/१०३]
शकटोक्षलुलायोष्ट्रखराश्वतरवाजिना ।
भारस्य वहनादे वृत्तिर्भेवेद् भाटकजीविका ॥४॥ [ यो.शा./३/१०४]
सरः कूपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसंभूतैर्जीवनं स्फोटजीविका ॥५॥ [ यो.शा./३/१०५ ]
दन्तकेशनखास्थित्वग्रोम्णां ग्रहणमाकरे ।
त्रसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥६॥ [ यो.शा./३/१०६ ]