Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
६२०]
[विवेकमञ्जरी
[एतानि यो निरुणद्धि प्रतिषेधति स तदत्र प्रविशत् ।
यच्च पुराणं तदपि हि क्र मेण शोषयत्यप्रमत्तः ॥] व्याख्या । य एतानि पूर्वोदितानि सप्तदशाश्रवद्वाराणि निरुणद्धि पिधत्ते, स तदत्र जीवतडागे प्रविशत् कर्मजलं प्रतिषेधयति, यच्च पुराणं पुरातनमग्रे प्रविष्टं 5 तदपि क्रमेण मन्दं मन्दं, युद्धा विशुद्धध्यानमया:तेजसेति भावः 'सोसेइ' शोषयति । किम्भूतः ? 'अपमत्तो अप्रमत्तोऽप्रमद्वर इति ॥११९ अथ निर्जराभावनामाहबारसभेयविसिटुं सब्भितरबाहिरो जिणुट्ठिो । ताविओ तवो विसुद्धो कम्ममसेसं पि निज्जड् ॥१२०॥
[द्वादशभेदविशिष्टं साभ्यन्तरबाह्यं जिनोद्दिष्टम् ।
तप्तं तपो विशुद्धं कर्माशेषमपि निर्जरयति ॥] व्याख्या । तपोऽशेष समस्तं बद्ध-स्पृष्ट-निधत्त-निकाचितादिचतूरूपं कर्म निर्जरयति परिशाटयति । किंविशिष्टं तपः ? 'बारसभेयविसिट्ठो' नपुंसकलिङ्गस्यापि तप:शब्दस्यात्र प्राकृतत्वाद् बाहुल्यात् पुंलिङ्गता, द्वादशभिर्भेदैविशिष्टं प्रधानं 15 तत्तथा । अत एव 'सब्भितरबाहिरो' आभ्यन्तरेण भेदषट्केन सह वर्तते साभ्यन्तरं तच्च तद् बाह्यं च तत्तथा । पुनरपि किंविशिष्टम् ? 'जिणुद्दिट्टो' जिनेन भगवता वीतरागेणोपदिष्टं तत्तथा। किं स्मृतमात्रमेवैवंविधं तपः कर्माशेषं निर्जरयतीत्यशङ्कयाह-'तविओ' तप्तम् आचीर्णम्। किंविशिष्टम् ? 'विसुद्धो' विशेषण
मनोवाक्कायैः शुद्धं निरतिचारमिति ॥१२०।। 20 अथ गाथायुगेन लोकभावनामाह
धम्माहम्मा पुग्गलजीवाकासा य पंच सुपसिद्धा । अत्थिकाया तम्मयमेयं लोयं वियाणाहि ॥१२१॥ [धर्माधर्मी पुद्गलजीवाकाशाश्च पञ्च सुप्रसिद्धाः । अस्तिकायास्तन्मयमेतं लोकं विजानीहि ॥]

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370