Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 302
________________ 10 भावनाद्वारम्] [६२५ स्यनुध्यायसि ? अजागलस्तनप्रासवनमिवार्थकमेवेदमिति भावः । तर्हि जर्जरितात्मकार्यसंधानविधावुपायः कः स्याद् ? इत्याशङ्क्याह-'धम्मेणं ति' 'चिय ति' अवधारणे धर्मेण जिनप्रणीताचारेण सर्वाणि-ऐहिकामुष्मिकाणीति भावः कार्याणि कृत्यानि सज्जानि प्रगुणानि भग्नान्यप्यस्थीनीव सर्पिषा संनद्धानि भवन्ति, यदुक्तमस्माभिः "कल्पद्रुमो दुमः सोऽपि कामदुधापि सा । दृषच्चिन्तामणिः सोऽपि विनैतं धर्ममङ्गिनाम्" ॥ [ ] अपि च । "का कामधेनुरिह कश्चिन्तामणिरपि च कल्पशाखी कः । सर्वाण्यमूनि भुवने पर्यायवांसि धर्मस्य" ॥ [ ] इति ॥१२६॥ . भमिहिसि भवम्मि निग्गुण ! जम्मजरामरणपरवसो जीव !। न कया कया वि तुमए जिणवययरसायणे तण्हा ॥१२७॥ [भ्रमिष्यसि भवे निर्गुण ! जनजरामरणपरवशो जीव ! । न कृता कदापि त्वया जिनवचनरसायने तृष्णा ॥] व्याख्या । हे जीव । नितरां गतो विनष्टो गुणः संज्ञानरूपो यस्य स तथा तस्य संबोधनं, भ्राम्यसि तैलिकवृषभ इव च्छन्नदर्शनः पर्यटसि । किम्भूतः सन् ? 'जम्मजरामरणपरवसो' जन्म च जरा च मरणं च जन्मजरामरणानि तैः क्रियासमभिहारप्रवर्तमानैः परवशः परायत्तः सन् । कथम् ? इत्याह-'तुमए तण्हा न कयावि कया' त्वया तृष्णा रुचिर्न कदापि कृता । क्व ? 'जिणवयणरसायणे' जिनानाम- 20 हतां वचनं सम्यक्त्वमूलमहिंसादिव्रतानुष्ठानरूपं शासनं तदेव रसायनम् अजरामरत्वदायि महौषधं तत्तथा। आयुर्वेदोक्तं रसायनमन्यत् फल्गुवल्गितमेव, एतज्जिनवचनरसायनं त्वजरामरत्वाद्वैतवाहि तस्मिन् । अन्यत्तु रसायनमनुभुतं सदजरामरत्वं कुर्याद् न वा, अस्मिज्जिनवचनरसायने त्वनुभवस्य किमुच्यते, तृष्णापि, पुण्डरीकादीनामिवाजरामरत्वहेतु : । तच्च सम्प्रदायगम्यम्, तथाहि 15 25.

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370