Book Title: Vivek Manjari Part 02
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
भावनाद्वारम्]
[६१५
अथ गाथायुगेन संसारभावनामाहतह लालियं पि तह पालियं पि अंते मुहं विकूणेइ । फरिसंते पि कुडुंबं विडंबणा का न संसारे ? ॥१०६॥ [तथा लालितमपि तथा पालितमप्यन्ते मुखं विकूणयति ।
स्पृशदापि कुटुम्बं विडम्बना का न संसारे ? ॥] व्याख्या । संसारे का न विडम्बना? को न विगोपकः ? कथम् ? इत्याहअन्ते वार्धक्ये 'अतीसारादिरोगाभिभूतं स्वामिनम्' इति गम्यम्, 'फरिसंतं पि' स्पृशदपि कुटुम्बं कर्तृ मुखं विकूणयति वक्रीकरोति । यदि न तस्य स्वार्थः कोऽप्येयन पूरितो भविष्यति ? इत्याह-'तह लालियं पि' तथा तेन प्रकारेण यथेप्सितवसनाशनशयनीयाभरणताम्बूलविलेपनमाल्यादिना लालितमपि; न 10 केवलमित्थम्, 'तह पालियं पि' तथा शीतवातातपक्षुत्तृषारोगाद्यातङ्केभ्यः शुभोदर्कविधानेन पालितमपि परित्रातमपीति ॥१०६॥ जणणी जायइ जाया जाया माया पिया य पुत्तो य । अणवत्था संसारे कम्मवसा सव्वजीवाणं ॥१०७॥ [जननिर्जायते जाया जाया माता पिता च पुत्रश्च ।
अनवस्था संसारे कर्मवशात् सर्वजीवानाम् ॥] स्पष्टा ॥१०७॥ अथ गाथाषट्केनैकत्वभावनामाहएगो बंधइ कम्मं एगो धणहरणमरणवसणाई । विसहइ भवम्मि भमडइ एगु च्चिय कम्मवेलविओ ॥१०८॥ 20
[एको बध्नाति कमैको धनहरणमरणव्यसनानि ।
विषहते भवे भ्राम्यत्येक एव कर्मविप्लावितः ॥] व्याख्या । 'अकृत्यशतचतुरो नरः कुटुम्बार्थमर्थमर्जयन्' इत्यध्याहारः, एकः कर्म
15

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370