________________
५९४]
[विवेकमञ्जरी
व्याख्या । जिनानामर्हतां समय: शासनं स तथा तत्र प्रसिद्धेषु विख्यातेषु सप्तषु जिनबिम्ब-जिनभवन-जिनागम-साधु-साध्वी-श्रावक-श्राविकात्मसु 'गुणसमिद्धेसु' गुणास्तावद् भव्यजनमनप्रमोदजननप्रभृतयः सप्तानामपि साधारणाः, जिनबिम्बस्य तु प्रसादनीयत्वं विशिष्टलक्षणलक्षितत्वं प्रातिहार्यविराजितत्वं 5 लोकोत्तरोदात्तशान्तमुद्रयाऽऽह्लादकत्वेन भव्यानां कर्मनिर्जराहेतुत्वम्, यदाहु:
"पासाईया पडिमा लक्खणजुत्ता समत्तंलकरणा।
जह पल्हाएइ मणं तह निज्जरमो वियाणाहि" ॥ [व्य.भा./उ. ६/१८९] जिनभवनस्य तु भव्यानां धर्मध्यानैकतानताहेतुत्वं परमान्दजनकत्वं प्रव्रज्याकरणोत्थापनाचार्यपदस्थापनाधर्मदेशनासङ्घागमनप्रभावनाभिर्मोक्षाङ्गत्वं च, यदाहु:10 "पिच्छिस्सं इत्थ अहं वंदणगानिमित्तमागए साहू ।
कयपुन्ने भगवंते गुणरयणनिही महासते ॥ [पं.व./११२६] पडिबुज्झिस्संति इण्हि दळूण जिणिंदबिंबमकलंकं । अन्नेवि भव्वसत्ता काहिति तओ परं धम्मं ॥ [पं.व./११२७] ता एवं मे वित्तं जमित्थमुवओगमेइ अणवरयं ।
इय चिंतापरिवडिया सासयबुद्धीउ मुक्खफला" ॥ [ पं.व./११२८] जिनागमस्य तु कुशास्त्रजनितसंस्काराविषमूर्छापहारकर्मणि महामन्त्रायमाणत्वं धर्माधर्मकृत्याकृत्यभक्ष्याभक्ष्यपेयापेयगम्यागम्यसारासारादिविवेचनाहेतुत्वम्, यदाहुः
15
१. प्रासादीया प्रतिमा लक्षणयुक्ता च्च समस्तालंकरणा ।
यथा प्रह्लादयति मनस्तथा निर्जरां तु विजानीहि ॥ २. द्रक्ष्याम्यत्राहं वन्दननिमित्तमागतान् साधून् ।
कृतपुण्यान् भगवतो गुणरत्ननिधीन् महासत्त्वान् ॥ प्रतिभोत्स्यन्त इह दृष्ट्वा जिनेन्द्रबिम्बमकलङ्कम् । अन्येऽपि भव्यसत्त्वाः करिष्यन्ति ततः परं धर्मम् ।। तस्मादेवं मे वित्तं यदत्रोपयोगमेत्यनवरतम् । इति चिन्तापरिवृताः शाश्वतबुद्धयो मोक्षफलाः ।।