Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 61
________________ ४८ . विक्रांतकौरवे गाणकाकुलधर्मेण । यदनयोद्वपदयोरिव वर्तते परस्परार्थसंक्रमः । अतश्चैतदेवं । यतः न बहुप्रेयसीन पुंसः कामिन्यो बहु मन्वते । पुंमांसो बहु मन्यते बहुपुंसीर्न योषितः ॥ १० ॥ (पुनः कर्ण दत्वा ) कथमिहैव भवनचंद्रशालायामपावृत्य गवाक्षं पत्या सह वीक्षमाणा चंद्रसेनेव व्याहरति । इयं खलु अश्रांतकांतसुरतक्लमनूतनोत्थस्वेदोदबिंदुविसरार्द्रकपोलपालिः। मा माह्वयत्यलसविह्वलजिह्मदृष्टिनिश्वासगद्गदगलत्प्रसरर्वचाोभः ॥ ११ ॥ तल्पस्थितेयमुपधानविशिष्टहस्ता न्यस्तानना पुलकिनी प्रियभर्तुरंसे । आस्रस्तकेशरचनांतरितावतंसा धत्तेवधानमिह मत्प्रतिपालनायाम् ॥ १२॥ भवतु संभाव्यैव गच्छामि । ( उपसृत्य ) अजय्यमस्तु युवयोस्संगतं । किं ब्रूथ । अपि कुशलं भावस्येति । कथममुना कुशलपरिप्रश्नेनोद्घटितो मे चिरादनवलोकनातिक्रमः । सखायौ मास्म मामुपालभेथां अपराध्यत्र सुलोचनास्वयंवरयात्रा । यद्विप्रकृष्टसंनिविष्टराजांतरशिबिरनिरीक्षणकौतुकेन परिभ्रमतां तृतीयोयं दिवसः । किमाहतुः । तेन हि क्षांतमिति । एष इदानीं निष्कृतनिजातिक्रमदुष्कर्मा महाकविप्रबंधस्येव नित्यप्रवृत्तसुखशय्यस्यास्य मिथुनस्य सौखशायिको भवामि । किमाह भवती चंक्रमण

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182