Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 159
________________ १४६ ( अन्यतोऽवलोक्य) इतश्व | विक्रांतकौरवे सरोजनी सैकततल्पशायी हंसीं समाश्लिष्यति राजहंसः ॥ ८३ ॥ इयं च रात्रौ विरहव्यथार्ता कथंचिदासाद्य पतिं निशांते । तं सव्यलीकं किल मन्यमाना मुग्धा सुधा रुष्यति चक्रवाकी ॥ ८४ ॥ तिमिरनिकरशत्रोस्त्रस्नवः पद्मबंधोश्शरणमिव समेतास्स पद्मोदराणि । भ्रमरतिमिरकंदाः प्रोन्मिषयोऽम्बुजेभ्यः । सकरुणमिव मुक्ताः सांप्रतं निःपतंति ॥ ८५ ॥ (निष्क्रांताः सर्वे ) इति श्री हस्तिमल्लेन विरचिते सुलोचनानाटके संकेतगृहं नाम पंचमोऽङ्कः समाप्तः ॥ ५ ॥

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182