Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 173
________________ विक्रांतकौरवे सुलोचना स्वीक्रियतां च तस्याः स्वयं वृतेन प्रथमं वरेण ॥ ४७ ॥ तदिदानीम् वसुधारावार्षिते प्रतीच्छतु करप्रदानजलधारम् । गृह्णातु च करमस्या विगणितपृथ्वीकरादानः ॥४८॥ ( राज्ञो हस्ते सलिलधारामावर्ण्य हस्तमस्या अर्पयति) राजा-(गृहीत्वा । स्वगतं ) चिरेण विस्मारितविप्रलंभः संभोगशृंगारविशंखलोऽध । संकल्पकोट्या निबिडीकृतात्मा संकल्पजन्मा हृदि माद्यतीव ॥ ४९ ॥ महाराजः मूर्तित्रयोद्भूतिविशेषभूता रत्नत्रयात्मान इमेग्नयो वः । छत्राणि चक्राणि च संतु सिद्धयै । सिद्धार्चयापादितसंनिधीनि ॥५०॥ अपि च यस्य स्वयंभुवो नाभेब्रह्मणो विदुरुद्भवम् विश्वोत्पादलयधौव्यसाक्षी चास्तु शिवाय वः ॥५१ ॥ प्रतीहारः-- आकाशं मूर्त्यभावादघकुलदहनादग्निरुर्वी क्षमातो नैस्संग्याद्वायुरापः प्रगुणशमतया स्वात्मनिष्ठः सुयज्वा।

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182