Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१५०
विक्रांतकौरवे
AAAAAAAAAAA
मदनमदवदान्या मारुता कामिनीनां ।
विगलदलकचूर्णोदीर्णरोमांचरम्याः॥ ११ ॥ इतश्च पुनरासामावर्तमानानि स्वदंते ।
विकसितहसितांशुशीतलानि प्रतिहसितोच्छ्रसितस्तनांचितानि । कलमधुरवचांसि चेष्टितानि
प्रमदसलीलकृतोपगृहनानि ॥ १२॥ इतश्च दीयतां चक्षुः ।
स्रस्तोत्तरीयसि चयोन्मिषितस्तनश्रीः पश्य स्तनांशुकधिया परिभुनपक्षा । मूर्छानखांशुचयसंवलितां करेण
हारप्रभामसकृदाक्षिपतीह मुग्धा ॥ १३॥ हेमांगदः-(विलोक्य ) तदिदमलंक्रियते व्रीडितं विभ्रमण । प्रतीहारः-इतोपि
पश्य प्रयांती मणिकुट्टिमेस्मिनश्यत्यसौ केसरदाममृद्वी । पुष्पोपहारस्खलनासहानि
सीत्कारसिक्तानि शनेः पदानि ॥ १४ ॥ हेमांगदः-(विलोक्य ) अहो श्लाघ्यता सौकुमार्यस्य । प्रतीहारः-इतोपि पश्य ।
विलोक्य नीलाश्मतले विलोचने विनम्रगात्रा प्रतिविंबते पुरः । विवर्तपाठीनयुगाभिशंकया निवर्तयत्यन्यत आकुलं पदम् ॥ १५ ॥
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182