Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 163
________________ १५० विक्रांतकौरवे AAAAAAAAAAA मदनमदवदान्या मारुता कामिनीनां । विगलदलकचूर्णोदीर्णरोमांचरम्याः॥ ११ ॥ इतश्च पुनरासामावर्तमानानि स्वदंते । विकसितहसितांशुशीतलानि प्रतिहसितोच्छ्रसितस्तनांचितानि । कलमधुरवचांसि चेष्टितानि प्रमदसलीलकृतोपगृहनानि ॥ १२॥ इतश्च दीयतां चक्षुः । स्रस्तोत्तरीयसि चयोन्मिषितस्तनश्रीः पश्य स्तनांशुकधिया परिभुनपक्षा । मूर्छानखांशुचयसंवलितां करेण हारप्रभामसकृदाक्षिपतीह मुग्धा ॥ १३॥ हेमांगदः-(विलोक्य ) तदिदमलंक्रियते व्रीडितं विभ्रमण । प्रतीहारः-इतोपि पश्य प्रयांती मणिकुट्टिमेस्मिनश्यत्यसौ केसरदाममृद्वी । पुष्पोपहारस्खलनासहानि सीत्कारसिक्तानि शनेः पदानि ॥ १४ ॥ हेमांगदः-(विलोक्य ) अहो श्लाघ्यता सौकुमार्यस्य । प्रतीहारः-इतोपि पश्य । विलोक्य नीलाश्मतले विलोचने विनम्रगात्रा प्रतिविंबते पुरः । विवर्तपाठीनयुगाभिशंकया निवर्तयत्यन्यत आकुलं पदम् ॥ १५ ॥

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182