SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५० विक्रांतकौरवे AAAAAAAAAAA मदनमदवदान्या मारुता कामिनीनां । विगलदलकचूर्णोदीर्णरोमांचरम्याः॥ ११ ॥ इतश्च पुनरासामावर्तमानानि स्वदंते । विकसितहसितांशुशीतलानि प्रतिहसितोच्छ्रसितस्तनांचितानि । कलमधुरवचांसि चेष्टितानि प्रमदसलीलकृतोपगृहनानि ॥ १२॥ इतश्च दीयतां चक्षुः । स्रस्तोत्तरीयसि चयोन्मिषितस्तनश्रीः पश्य स्तनांशुकधिया परिभुनपक्षा । मूर्छानखांशुचयसंवलितां करेण हारप्रभामसकृदाक्षिपतीह मुग्धा ॥ १३॥ हेमांगदः-(विलोक्य ) तदिदमलंक्रियते व्रीडितं विभ्रमण । प्रतीहारः-इतोपि पश्य प्रयांती मणिकुट्टिमेस्मिनश्यत्यसौ केसरदाममृद्वी । पुष्पोपहारस्खलनासहानि सीत्कारसिक्तानि शनेः पदानि ॥ १४ ॥ हेमांगदः-(विलोक्य ) अहो श्लाघ्यता सौकुमार्यस्य । प्रतीहारः-इतोपि पश्य । विलोक्य नीलाश्मतले विलोचने विनम्रगात्रा प्रतिविंबते पुरः । विवर्तपाठीनयुगाभिशंकया निवर्तयत्यन्यत आकुलं पदम् ॥ १५ ॥
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy