Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
षष्ठोऽङ्कः।
शुद्धविष्कंमः।
(ततः प्रविशति यथानिर्दिष्टो राजा सह नंद्यावर्तविशारदाभ्याम् ) राजा-(सौत्सुक्यं आत्मगतं ) अहो रमणीयविषमता नववधूविभ्रमस्य । यत्र हिकरस्पर्शोद्भिः पुलकमुकुलैः स्वेदसरसैः परिव्यक्तिः प्रेम्णः प्रणयपरिणामाद्विकसिताः। न दृष्टस्तिर्यग्भिर्न खलु परिरंभैरमृदुभिः .
न संजल्पैः स्निग्धैर्न च वदनचंद्वैरुपहृतैः ॥२३॥ इदं च तत्र मोहनमुत्सुकायमानस्य मनसः । यदुत ।
वचः किंचिद्वक्राभिलषति निर्गुतुमसकृत स्फुरनंतर्लमस्थितितधरोष्ठः स्फुटयति । यतेते रज्यंतौ न खलु न दृशौ द्रष्टुमपि नस्त्रपाते रुंधाना चलयति कुतोपि त्वसहना ॥२४॥ किं च तत्र वर्ण्यते ।
प्रत्यालिंगनतोपि यत्र सुखदा स्रस्तावमुक्तौ करौ . वक्रंदोरपहार एव सरसो यत्रोपहारादपि । यत्र स्वादुरुदंचतोपि वचसो निश्वास एवाकुलः
सोऽयं प्राणसमासमागमरसः प्राथम्यरम्यक्रमः॥२५॥ नंद्यावर्तः–इत इतो देवः।
(परिक्रामंति) विशारदः-सखे नंद्यावर्त पश्य देवदर्शनलालसस्य पर्युत्सुकता विलासिनीलोकस्य ।
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182