Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
विक्रांतकौरवे
वायुर्ददाति विरहन् कमपि प्रमोदमामोदमानकुमुदाकरसौरभाः ॥५८॥ राजा
च्यातन्मधुलवनिकरा निकारसहकारिणोत्र सहकाराः। प्रमदाविरहार्तानां
प्रमदवनमिदं प्रमादाय ॥ ५९॥ ( स्पर्श रूपयित्वा ) कथमसावपि परितापहेतुरपर एव चंद्रातपो मातरिश्वा । अथवा ।
अंगानि काशिदुहितुर्नवचंद्रकांतनिष्यंदघृष्टहरिचंदनशीतलानि । स्पृष्टानि नैव भवता पवमान नूनं नोचेदसौ तव कथं परितापभारः ॥६०॥ इत्थं च मे विकल्पयति चेतः ।
इयं तु तप्ता विनिपत्यचंद्रिका वहत्यमुष्मिन् पवने घनोष्मणि। अयं तु तप्तः सहसावगाहना
दिहैव चंद्रातपमुर्मरानले ॥ ६१ ॥ अयं च मे तर्कः। केवलं लोकविख्यातां वायोरग्निरिति श्रुतिम् ।
वायुरुष्णो वमन्नग्निं सत्यं सत्यापयत्यसौ ॥ ६२ ॥ अथवा साधु वेदितम् ।
असौ वहन्नेव सुदुस्सहं दहन देहिनां श्रांतिहरः समीरणः ।
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182