Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१३८
विक्रांतकौरवे
राजा-( सस्मितं ) इदं वर्ण्यते ।
कथं पनसकेवलं सुमधुराणि पुष्पैर्विना फलानि फलता त्वया फलविपाकमूकस्समः। चरच्चदुलचंचरीकचरणाहतोच्चावच
प्रकीर्णसुमनोरजः पटलपाटलः पाटलः ॥७१ ॥ नंद्यावर्तः-शोभनं सुभाषितम् । गंधमालिनी-इदं खु अग्गदो कोमुदीघरअं। नंद्यावर्तः–आर्य सौधातके अग्रतो भव देवस्य । यावदहमत्रैव प्रतिपालयन् तिष्ठामि । विदूषकः-तेह करीअदु । गंधमालिनी-अहंपि अ इदो सहीणिओए वढेमि । विदूषकः-तेण हि तुमं अज्जणंदावत्तस्य सहाआ होहि ।
(गंधमालिनी सस्मितं नंद्यावर्तेन सह निष्कांता) विदूषकः-इंदो इदो पिअवअस्सो।
(परिकामतः) (ततः प्रविशति सुलोचना नवमालिका च ) सुलोचना–संहि णोमालिए सच्चं एव्व तुए दिवो अक्खदसरीरो अज्जउत्तो।
नवमालिका-सँहि कीस संकेसि ण खु सो तारिसो तदो एव्व सवरकलहमीदाए मइ हत्थे तुह दिण्णो भट्टिणा संदेसो । जह । ( संस्कृतमवलंब्य)।
१. एतत्खलु अग्रतः कौमुदीगृहम् । २. तथा करोतु । ३. अहमपि च इतः सखीनियोगे वर्ते । ४. तेन हि त्वं आर्यनंद्यावर्तस्य सहाया भव । ५. इत इतः प्रियवयस्यः । ६. सखि नवमालिके सत्यमेव त्वया दृष्टः अक्षतशरीरः आर्यपुत्रः। ७ सखि कस्मात् शंकसे न खलु स तादृशः तत एव स्वयंवरकलहभीताया मम हस्ते तव दत्तो भर्चा संदेशः । यथा ।
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182