Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 149
________________ विक्रांत कौरवे गंधमालिनी - ईदोवि एसा वालुज्जाणपरिसरवाहिणी अमरतरंगिणी णाम लीलादिग्धिआ दक्ख देव दिण्णदाणपुण्णपवाहमअक्कपहुज्जला चंदअंतफलअपवहंत णिज्झरपरिमिलिअउम्मिआ उम्मिसंतकुमुदव्य पढिच्छाओंतरिअलोआणइ उपगइ अमअतरंगिणी | १३६ नंद्यावर्त :- इतोपि दीयतां दीर्घिकापरिसरे दृष्टिः । अत्र हिचंचुदष्टवरटाः कलहंसा: सैकतां तलिमे च शयानाः । ज्योत्स्नायैव शनकैर्निजशाखाशायिताः पुलकयंति मनांसि ॥ ६६ ॥ राजा - (निर्वर्ण्य ) । अमृततरंगिणीनिजतरंगसितासिशतेः शिशिरमरीचिदीधितिनिमीलितपद्मवदना । सरसीरुहां द्विषन्निति विदारयति प्रकटं निपतितविंबमंभसि निशाधिपतिं शतशः ॥ ६७ ॥ विदूषकः - ऐसो इमादा । ( सर्वे परिक्रामति ) गंधमालिनी - एदं खु महमहिअवहलव उलपरिमलवलइदस अलपमदवणं । विआसुंमहकडोरपाडलामअरंदणिम्महिअसरसगंधबंधुरं । णिब्भरवि १. इतोपि एषा वालोद्यानपरिसरवाहिनी अमृततरंगिणी नाम लीलादीर्घिका । पश्य देव दत्तदानपुण्यप्रवाहमयैकप्रभोज्जला चंद्रकांत फलकप्रहृन्निर्झरपरिमिलितोर्मिका उन्मिषत्कुमुदेव प्रतिच्छायांतरितलोचनानि उपगृह्णाति अमृततरंगिणी 1 २. एष...। ३. एतत्खलु सुगंधिबहलबकुलपरिमलवलयितसकलप्रमदवनं, विकासोन्मुखकठे।रपाटलामकरंद निर्मथितसरसगंधबंधुरं, निर्भरविकसन्नवमालिकावासितद शदिशं जृंभमाणपुन्नागमधुरसार्दितमारुतं, अविरलदलत्कुमुदवनप्रच्छदसंछन्नसरोवरं वालोद्यानं ।

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182