Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१४२
विक्रांतकौरवे
। नवमालिका—( सस्मितं ) अरे बह्मबंधुअ किंसि तुवं फललालसचवलो मक्कडजाई।
विदूषकः-(सरोषम् ) दोसीए दूए किं मं अदिक्खिवसि खलकुंट्टिणी एस गच्छेमि तुज्झ पासादो ( इति सत्वरं गच्छति )
नवमालिका-( सत्वरमनुगच्छती ) अज्ज मा कुप्पा एसा तुम पणवेमि ।
(निष्क्रांताः) सुलोचना-पिअसहि भएमि अहं इह एक्काइणी अत्थिदं । राजा-अयि कातरे किमियमेव ते सखी ।
अविरतमहं सेवे रंभोरु विद्यत एव मे तव चरणयोः श्रांतौ संवाहनेषु विदग्धता। सपदि शिरसा श्लाघ्यामाज्ञां वहामि नियोज्यतां प्रियसखि ममाप्या सख्यं प्रतीच्छ कृतोंजलिः ॥ ७५ ॥
(सुलोचना लज्जां नाव्यति) राजा-प्रिये किमिदानीमपि लज्जितव्यं । (चिबुकमस्याः उन्नमयन्)
समुच्छसत्कैरवकोमलत्विषोदातु मोदं तव चंद्रिकामृतम् । इदं दृशोरद्य चकोरलोचने चकोरयूथप्रियकापिशायनम् ॥ ७६ ॥
(सुलोचना सलज्जं मुखं नमयति)।
१. अरे ब्रह्मबंधुक किमामि त्वं फललालसचपलो मर्कटजातिः । २. दास्याः दृति किं मामधिक्षिपसि खलकुहिनी एष गच्छामि तव पार्श्वतः । ३. आर्य मा कुपः एषा त्वां प्रणमामि । ४. प्रियसखि बिभेमि अहं इह एकाकिनी आसितुम् ।
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182