SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ विक्रांतकौरवे । नवमालिका—( सस्मितं ) अरे बह्मबंधुअ किंसि तुवं फललालसचवलो मक्कडजाई। विदूषकः-(सरोषम् ) दोसीए दूए किं मं अदिक्खिवसि खलकुंट्टिणी एस गच्छेमि तुज्झ पासादो ( इति सत्वरं गच्छति ) नवमालिका-( सत्वरमनुगच्छती ) अज्ज मा कुप्पा एसा तुम पणवेमि । (निष्क्रांताः) सुलोचना-पिअसहि भएमि अहं इह एक्काइणी अत्थिदं । राजा-अयि कातरे किमियमेव ते सखी । अविरतमहं सेवे रंभोरु विद्यत एव मे तव चरणयोः श्रांतौ संवाहनेषु विदग्धता। सपदि शिरसा श्लाघ्यामाज्ञां वहामि नियोज्यतां प्रियसखि ममाप्या सख्यं प्रतीच्छ कृतोंजलिः ॥ ७५ ॥ (सुलोचना लज्जां नाव्यति) राजा-प्रिये किमिदानीमपि लज्जितव्यं । (चिबुकमस्याः उन्नमयन्) समुच्छसत्कैरवकोमलत्विषोदातु मोदं तव चंद्रिकामृतम् । इदं दृशोरद्य चकोरलोचने चकोरयूथप्रियकापिशायनम् ॥ ७६ ॥ (सुलोचना सलज्जं मुखं नमयति)। १. अरे ब्रह्मबंधुक किमामि त्वं फललालसचपलो मर्कटजातिः । २. दास्याः दृति किं मामधिक्षिपसि खलकुहिनी एष गच्छामि तव पार्श्वतः । ३. आर्य मा कुपः एषा त्वां प्रणमामि । ४. प्रियसखि बिभेमि अहं इह एकाकिनी आसितुम् ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy