SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ राजा ――― पॅञ्चमोऽङ्कः । लब्धं किल प्रियसखी तव दुर्विमोचमिष्टं मया त्वमपि मुंच मुहूर्तमेनाम् । रंभोरु देहि परिरंभसुखं सकृन्मे तिष्ठतु तावदपरे तु मनोरथा नः ॥ ७७ ॥ १४३ ( नेपथ्ये ) सेहि णोमालिए णोमालिए समासण्णो खु भट्टिदारिआए रदणमालाए कोदुअबंधमुहुत्तो । ता सिग्धं भट्टदारिअं आणेहि । ( प्रविश्य विदूषकेण सह नवमालिका ) नवमालिका - संहि एसा हु सरलिआ रदणमालाकोदुअबंधदंसणत्थं अम्हे सावेद | सुलोचना - वैच्छाए रदणमालाए कोदुअबंधो वट्टदित्ति आपीदं कण्णरसाअणं । नवमालिका -- अण्णेसाद अ तुवं महादेवी पहावदी । ता इदो सिग्गं एहि । सुलोचना - ( आत्मगतं ) कैहं गंतव्वं । नवमालिका – भट्ट दाणिं गंतव्वं पिअसहीए अज्ज मुंचेहि कल्लं एव्व णं तुम्हाणं कोदुअबंधो । १. सखि नवमालिके नवमालिके समासन्नः खलु भर्तृदारिकायाः रत्नमालायाः कौतुक बंधमुहूर्तः तस्माच्छीघ्रं भर्तृदारिकामानय । २. साख एषा खलु सरलिकां रत्नमालाकौतुकबंधदर्शनार्थं अस्मान् शब्दापयति । ३. वत्साया रत्नमालायाः कौतुकबंधो वर्तते इति आषीतं कर्णरसायनं । ४ अन्वेषयति च त्वां महादेवी प्रभावती । तस्मादितः शीघ्रमेहि । ५. कथं गंतव्यं । ६. भर्तः इदानीं गंतव्यं प्रियसख्या अद्य मुंच काल्य एव ननु युवयोः कौतुकबंधः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy