SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४४ . विक्रांतकौरवे विदूषकः-( सहर्ष तुंडं परिमृज्य ) केहं कलं एव्व महवि सत्थिवाअणअं भविस्सदि। राजा-भद्रे कान्या गतिः । तथास्तु । (निष्क्रांता सुलोचना नवमालिका च ). राजा-( सविषादं ) अहो असहनता दैवस्य । न वाग्भिः श्राव्याभिः श्रवणयुगमाराधितमिदं न वक्षश्चाश्लेषनिबिडितकुचैः प्रीणितमभूत् । न सौहित्यं वांछाप्यधरमधुपानेन गमिता गता चासौ तूष्णीमहह सहसा हंसगमना ॥७८ ॥ विदूषकः-भो वअस्स कलं एव्व तुह्माणंपि कोदुअबंधो । ता किंति दाणिं अत्ताणं दूमसि । राजा-अहो कातरता हृदयस्य । तथाहि श्व एव नः कौतुकबंध इत्यमुं निशम्य वृत्तांतमिदं तु मे मनः । प्रियावियोगव्यथमानमंतरे दृढं पुनः कौतुकबंधमृच्छति ॥ ७९ ॥ (संतापमभिनीय ) कथं प्रियाविघटनलब्धप्रसरः प्रतनोत्येव यथापुरं रजनीचरतिग्मांशुं निशीथिनीनाथः । अथवा किमत्र दाक्षिण्येन । त्वमसि शिशिररश्मिः सन्निधौ शीतलांग्या यदि तदपगमे त्वं दर्शयेरद्य शैत्यं । अयि शशधर सत्यं दर्शयिष्यामी तीक्ष्णौ . . शिरसि तव शशस्य द्वौ विषाणौ विशंकम् ॥ ८०॥ १. कथं काल्य एव ममापि स्वस्तिवाचनकं भविष्यति । २. भो वयस्य काल्यमेव युवयोरपि कौतुकबंधः । तस्मात् किमिदानी आत्मानं धूमयसि ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy