Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
राजा
―――
पॅञ्चमोऽङ्कः ।
लब्धं किल प्रियसखी तव दुर्विमोचमिष्टं मया त्वमपि मुंच मुहूर्तमेनाम् । रंभोरु देहि परिरंभसुखं सकृन्मे
तिष्ठतु तावदपरे तु मनोरथा नः ॥ ७७ ॥
१४३
( नेपथ्ये )
सेहि णोमालिए णोमालिए समासण्णो खु भट्टिदारिआए रदणमालाए कोदुअबंधमुहुत्तो । ता सिग्धं भट्टदारिअं आणेहि ।
( प्रविश्य विदूषकेण सह नवमालिका )
नवमालिका - संहि एसा हु सरलिआ रदणमालाकोदुअबंधदंसणत्थं अम्हे सावेद |
सुलोचना - वैच्छाए रदणमालाए कोदुअबंधो वट्टदित्ति आपीदं कण्णरसाअणं ।
नवमालिका -- अण्णेसाद अ तुवं महादेवी पहावदी । ता इदो सिग्गं एहि ।
सुलोचना - ( आत्मगतं ) कैहं गंतव्वं ।
नवमालिका – भट्ट दाणिं गंतव्वं पिअसहीए अज्ज मुंचेहि कल्लं एव्व णं तुम्हाणं कोदुअबंधो ।
१. सखि नवमालिके नवमालिके समासन्नः खलु भर्तृदारिकायाः रत्नमालायाः कौतुक बंधमुहूर्तः तस्माच्छीघ्रं भर्तृदारिकामानय । २. साख एषा खलु सरलिकां रत्नमालाकौतुकबंधदर्शनार्थं अस्मान् शब्दापयति । ३. वत्साया रत्नमालायाः कौतुकबंधो वर्तते इति आषीतं कर्णरसायनं । ४ अन्वेषयति च त्वां महादेवी प्रभावती । तस्मादितः शीघ्रमेहि । ५. कथं गंतव्यं । ६. भर्तः इदानीं गंतव्यं प्रियसख्या अद्य मुंच काल्य एव ननु युवयोः कौतुकबंधः ।
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182