Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१४०
विक्रांतकौरवे
सुलोचना-हलो किं मए तस्स अग्गदो जप्पिदव्वंपि । नवमालिका–णेहि णहि जहागदं वाहुडिअ गंतव्वं । सुलोचना--तेण हि एहि गच्छामि । नवमालिका-हिअएण भणाहि । सुलोचना-(सेयं ) सेंहि भएमि तुए सह खणंपि अत्थिर्नु । नवमालिका-मां भआहि सो एव्व दे सहाओ भविस्सदि । विदूषकः-एँदं कोमुदीघरअं । एसा अ तहिं पविहा णोमालिआए सह कासीराअउत्ति। राजा-( दृष्ट्वा सोत्कंठं )।
उत्कंठानां बीजंमनोरथानां परिभ्रमस्थानम् । हृदयस्य समुच्छ्रसितं
तदिदं मम सपदि सन्निहितुम् ॥ ७३ ॥ वयस्य यावदस्यामेव वकुलपादपच्छायायां वर्तमानाः स्वैरालापमस्याः शृणुमः । विदूषकः--जं वअस्सस्स रोअदि ।
(ततः कुरुतः) सुलोचना-असमं जसभासिणी एसा अहं तुह पासादो गच्छामि । ( कतिचित्पदानि गच्छति )
१. सखि किं मया तस्याग्रत जल्पितव्यमपि। २. नहि नहि यथागतं व्याहृत्य गन्तव्यम् । ३. तेन हि एहि गच्छामि । ४ हृदयेन भणख । ५. सखि बिभेमि त्वया सह क्षणमपि आसितुं । ६. मा बिभ्यस्व स एव ते सहायो भविष्यति । ७. एतत्कौमुदी गृहं एषा च तस्मिन् प्रविष्टा नवमालिकया सह काशीराजपुत्री । ८. यद्वयस्यस्य रोचते । ९. असमंजसभाषिणि एषा अहं तव पा. वतो गच्छामि।
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182