________________
१४०
विक्रांतकौरवे
सुलोचना-हलो किं मए तस्स अग्गदो जप्पिदव्वंपि । नवमालिका–णेहि णहि जहागदं वाहुडिअ गंतव्वं । सुलोचना--तेण हि एहि गच्छामि । नवमालिका-हिअएण भणाहि । सुलोचना-(सेयं ) सेंहि भएमि तुए सह खणंपि अत्थिर्नु । नवमालिका-मां भआहि सो एव्व दे सहाओ भविस्सदि । विदूषकः-एँदं कोमुदीघरअं । एसा अ तहिं पविहा णोमालिआए सह कासीराअउत्ति। राजा-( दृष्ट्वा सोत्कंठं )।
उत्कंठानां बीजंमनोरथानां परिभ्रमस्थानम् । हृदयस्य समुच्छ्रसितं
तदिदं मम सपदि सन्निहितुम् ॥ ७३ ॥ वयस्य यावदस्यामेव वकुलपादपच्छायायां वर्तमानाः स्वैरालापमस्याः शृणुमः । विदूषकः--जं वअस्सस्स रोअदि ।
(ततः कुरुतः) सुलोचना-असमं जसभासिणी एसा अहं तुह पासादो गच्छामि । ( कतिचित्पदानि गच्छति )
१. सखि किं मया तस्याग्रत जल्पितव्यमपि। २. नहि नहि यथागतं व्याहृत्य गन्तव्यम् । ३. तेन हि एहि गच्छामि । ४ हृदयेन भणख । ५. सखि बिभेमि त्वया सह क्षणमपि आसितुं । ६. मा बिभ्यस्व स एव ते सहायो भविष्यति । ७. एतत्कौमुदी गृहं एषा च तस्मिन् प्रविष्टा नवमालिकया सह काशीराजपुत्री । ८. यद्वयस्यस्य रोचते । ९. असमंजसभाषिणि एषा अहं तव पा. वतो गच्छामि।