SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे वायुर्ददाति विरहन् कमपि प्रमोदमामोदमानकुमुदाकरसौरभाः ॥५८॥ राजा च्यातन्मधुलवनिकरा निकारसहकारिणोत्र सहकाराः। प्रमदाविरहार्तानां प्रमदवनमिदं प्रमादाय ॥ ५९॥ ( स्पर्श रूपयित्वा ) कथमसावपि परितापहेतुरपर एव चंद्रातपो मातरिश्वा । अथवा । अंगानि काशिदुहितुर्नवचंद्रकांतनिष्यंदघृष्टहरिचंदनशीतलानि । स्पृष्टानि नैव भवता पवमान नूनं नोचेदसौ तव कथं परितापभारः ॥६०॥ इत्थं च मे विकल्पयति चेतः । इयं तु तप्ता विनिपत्यचंद्रिका वहत्यमुष्मिन् पवने घनोष्मणि। अयं तु तप्तः सहसावगाहना दिहैव चंद्रातपमुर्मरानले ॥ ६१ ॥ अयं च मे तर्कः। केवलं लोकविख्यातां वायोरग्निरिति श्रुतिम् । वायुरुष्णो वमन्नग्निं सत्यं सत्यापयत्यसौ ॥ ६२ ॥ अथवा साधु वेदितम् । असौ वहन्नेव सुदुस्सहं दहन देहिनां श्रांतिहरः समीरणः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy