________________
पञ्चमोऽङ्कः।
राजा - हंत भोः रोहिणीजीवितेश्वर ।
प्रियाविश्लेषार्ते स्मरविशिखसंपातविधुरे
१३३
न नाम त्वं कामं मयि कुरु घृणां मन्मथसख । विना हेतोरक्तान्यथ किमिति चक्राह्वमिथुना -- नुदस्यन् विस्रंसाद झटिति विघटय्य व्यथयसि ॥ ५५ ॥ ( अन्यतो विलोक्य )
निष्टापद्दतराजतद्रवखरांचंद्रातपान्नीरसान्
किं यूयं पिबथ प्रसारितगलाः स्वैरं चकोरार्भकाः । यद्वा तापितरूप्यपिंडपरुषं विंबं गिलन्नैदवं युष्माकं सपरं निसर्गकठिनः स्वर्भानुरेवोपमः ॥ ५६ ॥
यद्वा रूप्यद्रव इत्यपि न पर्याप्तिस्तापस्य । कुतः । रूप्यद्रवो भवति नायमितः प्रसर्पनूष्मायते स पतितः कियतो मुहूर्तात् । इंदुर्विलीनतनुरात्मन एव तापात्
ज्योत्स्नी भवत्यपरथा कृत ईदृमौषधम् ॥ ५७ ॥ नंद्यावर्तः– देव पश्य पश्य । परिभ्रश्यदवश्यायलेशग्रथितःपल्लवाग्रस्य संफुल्लमल्लिकावल्लीवेल्लित कंकेलिस्कंधस्य केलिदो हलविलासिनीविभ्रमपरिरंभरससमुज्जृंभमाणकुरबकस्तबक कदंबकस्य लंबमानसरससहकारकिसलयविडंबितवनिताललितकरतलसौकुमार्यस्य विक्रीयमाणबहलसौरभसंभावित - समीरणस्य रणरणकविवृद्धिकदर्थ्यमानमानिनीसंतानस्य वसंतवासभवनस्य निरालस्यवर्धितमन्मथप्रमदस्य प्रमदवनस्य परा लक्ष्मीः ।
अत्र हि
ज्योत्स्नावगाहशिशिरः सहकारगांधनिष्यंदमानव कुला सववासितोसौ ।