________________
पश्चमोऽङ्कः। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmwww.
स नूनमूर्ध्वज्वलनं विभावसु
विहाय तिर्यग्बलनेन वर्तते ॥६३॥ अथ किमद्यापि दूरस्थैव प्रिया । विदूषकः--णं इदं णिअड एव्व वालुज्जाणं। एसु खु तस्स णिअडष्टिदो विहरणणिम्माणविअडाणअंवो तुहिणअराकरणसंभेदपक्खरंतचंदमणिसलिललच्छिणिज्झरदुव्वंतसिसिरसीअरधूलीधूसरिअपरेंतपवणो पल्लविदकोमलदूव्वंकुरं विव मरगअत्थलेसु पलितं विव पोमराअमाणकुट्टिमेसु, उम्मिसिदं विव वेलुरिअपत्थरेसु किसलइदं विव पवालतडेसु दिण्णं विव फलिहप्पलहेसु गुच्छं विव मतिअतलेसु णिअलच्छणपहाकरंविदं विव महाणीलभूमिसु चंदाअवं दंसअंतो केलिरोहणो णाम कीलापव्वदओ। नंद्यावर्तः–(निर्वर्ण्य ) देव पश्य ।
केलिरोहणमणिस्थलेष्विमा । रोहिणीपतिमरीचिपंक्तयः । वर्तयंति परिवर्तचित्रिताः
पाकशासनशरासनं भुवि ॥ ६४॥ राजा-(निर्वर्ण्य साशंकं ) ... .
अत्रसत्रपमकंपनात्मजा केलिकौतुकहता किमद्य हि । केलिरोहणतटाधिरोहणं
मत्कराप्तिकरा करिष्यति ॥६५॥ १. नन्विदं निकट एव वालोद्यानं । एष खलु तस्य निकटस्थितो विहरणनिर्माणविकटनितंबो तुहिनकरकिरणसंभेदप्रक्षरच्चंद्रमणिसलिललक्ष्मीनिझरदूयमानशिशिरशीकरधूलिधूसरितपर्यन्तपवनः पल्लवितकोमलदूर्वांकुरमिव मरकतस्थलेषु प्रदीप्य. दिवपद्मरामाणिकुहिमेषु उन्मिषितमिव वैडूर्यप्रस्तरेषु किसलयितमिव प्रवालतटेषु दीर्णमिव स्फटिकफलकेषु गुच्छमिव मौक्तिकतलेषु निजलक्षणप्रभाकरंबितमिव महानीलभूमिषु चंद्रातपं दर्शयन् केलीरोहणो नाम क्रीडापर्वतकः ।