Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पञ्चमोऽङ्कः।
१३१
यदि वा तिष्ठतु वराकाः प्रवासिनः स्वशरीरे तु दत्तप्रवेशं तमः किमस्य शोभायै कल्पते । अथवा भवतु विज्ञातं ।
सजलजलदनीलविषि पिंषन्मयूखैरुडुपतिरमृतांभःपूरगौरैस्तमांसि । स्ववपुषि तम एतल्लग्नमुन्मार्टि नासौ
शरणमुपगतानां हिंसिताको नृशंसः ॥ ४६ ॥ नंद्यावर्तः– (विलोक्य )
अयमरालमरालशिशुच्छदच्छविरपाकुरुते परितो नभः । शशिकरप्रकरः प्रसरन् जगत्
गवलकंठकलालमिदं तमः ॥४७॥ ( निर्वण्य ) अहो सांद्रता चंद्रातपस्य । संप्रति
रजनिसुरभिभूरिक्षीरनिष्यंदशुभ्रः किरणपरिकरोसौ रोहिणीवल्लभस्य ।
प्रसृत इव विभाति स्पर्शमात्रेण विघ्नन् ---विधुरविरहिदेहान् पारदासारपूरः॥४८॥ राजा
प्रतिफलनमहार्घाः कामिनीनां कुचेषु । प्रतिनवधनसारक्षोदसंदोहसांद्राः। किमपि हृदि विकारं कुर्वते सर्वतोऽमी
तरलतुहिनबिंदुस्यंदिनश्चंद्रपादाः ॥ ४९ ॥ कथं प्रत्यासन्ने प्रियादर्शने मुहूर्तमात्रमपि विरहमसहमानस्तपत्येव नः शिशिरांशुः । अयि भोः।
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182