Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 143
________________ १३० विक्रांतकौरवे अइवहलहलद्दीलेवरज्जंतआणं अणरसणिहीणं चोलिअज्झाजणस्स ॥ ४२ ॥ अह अ । हमंडविआविलसंततारआ मोत्तिआ दिहं दहइ । वित्थारियचंदावह चंदोव अबद्धपब्भारा ॥ ४३ ॥ विदूषकः - केहं एहिं अदिवाहिदंधआरपाउससमओ । सारसावडंतगहगणकुटुंबपरिवारो उद्धवपेच्छंतलोअलोअणसुहवइत्तओ । विअसंततारआतामरअकुसुमणिअरं ओगाहेदि गअणसरं सिसिरं सुरा अहंसो । राजा -- अहो निरंकुशता शशांकरोचिषाम् । तथाहि रभसकृतविकाशः काममुक्ताट्टहासः सुरपथपटवासोऽनल्पकर्पूरधूलिः । विशदयति दिगंतानिंदुपादप्रसारः कलुषयति तु चिंतां केवलं प्रोषितानाम् ॥ ४४ ॥ अथवा पृष्टव्यमेतत् । तमम्समस्तं ग्लपयन्नभीषुभिविभावरीवल्लभ विश्वतोमुखैः । तमः किमेतत्स भवानुपेक्षते प्रवासिनामांतरमात्मनापि च ॥ ४५ ॥ १. कथमिदानीमतिवाहितांधकारप्रावृट् समयः सदृशापत दूग्रहगणकुटुंबपरिवारः · ऊर्ध्वोर्ध्वपश्यल्लोकलोचनसुखा यितृकः विकसत्तारकातामरसकुसुमनिकरमवगाहते गगनसरः शिशिरांशुराजहंसः ।

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182