Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पञ्चमोऽङ्कः।
१२९
राजा-(विलोक्य ) कथमिदानीमाखंडलदिग्वधूमुखमंडनस्य खंडि. तजनमानखंडनस्य वर्तते वर्धितमकरध्वजाभ्युदयः शीतदीधितेरुदयः । तथाहि ।
यचंद्रिकासहचरी प्रथमं प्रविष्टा । बद्धांधकारहननं गगनकभागम् । रक्तः शनैः प्रविशति स्वयमद्य शंके
संकेतकेलिसदनं तदसौ शशांकः ॥ ४१ ॥ गंधमालिनी-केहं समुग्गदो एस णिस्संरतचंदाअवसंदोहसंबलिददसदिसाभित्तिओ। अणक्खलिदतिविरमसीचिक्कणणिम्मोक्खवलक्खिद. णक्खत्तकक्खिपेरंतो तुवरंतचेंचुआमणरहविद्धंसणणिस्सासो संसइदविरहिजणजीविदासंसो सम्मोसिदमाणिणीमाणणाससम्माणिददुव्विणीदपणइजणो जणिदजणणअणाणंदो चंदो । अज्ज हि-- णिसहणिअडरत्तं रत्तिणाहस्स विंबं
अणुकुणइ थणाण तुंगवेडालआणं । १ कथं समुद्गत एषः निस्सरश्चंद्रातपसंदोहसंवलितदक्षदिशाभित्तिकः । अनास्खलितप्रक्षालिततिमिरमषीपंकनिर्मोक्षवलक्षितनक्षत्रकक्षिकापर्यतः । त्वरमाणाभिसारि. कामनोरथविध्वंसननिश्वासः । संशयितविरहिजनजीविताशंसः, संमोषितमानिनीमाननाशसंमानितदुर्विनीतप्रणयिजनः जनितजननयनानंदश्चंद्रः । अद्य हि ।
२. निषधनिकटरक्तं रात्रिनाथस्य विंबं अनुकरोति स्तनानां तुंगव्रीडालयानाम् । अतिबहलहरिद्रालेपरज्यतां
मदनरसनिधीनां चोलिकातरुणीजनस्य ॥ अथ च।
नभोमंडपिकाविलसत्तारका मौक्तिका धृतिं दधति । विस्तारितचंद्रातपचंदोपकबद्धप्राग्भारः ॥
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182