SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। १२९ राजा-(विलोक्य ) कथमिदानीमाखंडलदिग्वधूमुखमंडनस्य खंडि. तजनमानखंडनस्य वर्तते वर्धितमकरध्वजाभ्युदयः शीतदीधितेरुदयः । तथाहि । यचंद्रिकासहचरी प्रथमं प्रविष्टा । बद्धांधकारहननं गगनकभागम् । रक्तः शनैः प्रविशति स्वयमद्य शंके संकेतकेलिसदनं तदसौ शशांकः ॥ ४१ ॥ गंधमालिनी-केहं समुग्गदो एस णिस्संरतचंदाअवसंदोहसंबलिददसदिसाभित्तिओ। अणक्खलिदतिविरमसीचिक्कणणिम्मोक्खवलक्खिद. णक्खत्तकक्खिपेरंतो तुवरंतचेंचुआमणरहविद्धंसणणिस्सासो संसइदविरहिजणजीविदासंसो सम्मोसिदमाणिणीमाणणाससम्माणिददुव्विणीदपणइजणो जणिदजणणअणाणंदो चंदो । अज्ज हि-- णिसहणिअडरत्तं रत्तिणाहस्स विंबं अणुकुणइ थणाण तुंगवेडालआणं । १ कथं समुद्गत एषः निस्सरश्चंद्रातपसंदोहसंवलितदक्षदिशाभित्तिकः । अनास्खलितप्रक्षालिततिमिरमषीपंकनिर्मोक्षवलक्षितनक्षत्रकक्षिकापर्यतः । त्वरमाणाभिसारि. कामनोरथविध्वंसननिश्वासः । संशयितविरहिजनजीविताशंसः, संमोषितमानिनीमाननाशसंमानितदुर्विनीतप्रणयिजनः जनितजननयनानंदश्चंद्रः । अद्य हि । २. निषधनिकटरक्तं रात्रिनाथस्य विंबं अनुकरोति स्तनानां तुंगव्रीडालयानाम् । अतिबहलहरिद्रालेपरज्यतां मदनरसनिधीनां चोलिकातरुणीजनस्य ॥ अथ च। नभोमंडपिकाविलसत्तारका मौक्तिका धृतिं दधति । विस्तारितचंद्रातपचंदोपकबद्धप्राग्भारः ॥
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy