________________
पञ्चमोऽङ्कः।
१२९
राजा-(विलोक्य ) कथमिदानीमाखंडलदिग्वधूमुखमंडनस्य खंडि. तजनमानखंडनस्य वर्तते वर्धितमकरध्वजाभ्युदयः शीतदीधितेरुदयः । तथाहि ।
यचंद्रिकासहचरी प्रथमं प्रविष्टा । बद्धांधकारहननं गगनकभागम् । रक्तः शनैः प्रविशति स्वयमद्य शंके
संकेतकेलिसदनं तदसौ शशांकः ॥ ४१ ॥ गंधमालिनी-केहं समुग्गदो एस णिस्संरतचंदाअवसंदोहसंबलिददसदिसाभित्तिओ। अणक्खलिदतिविरमसीचिक्कणणिम्मोक्खवलक्खिद. णक्खत्तकक्खिपेरंतो तुवरंतचेंचुआमणरहविद्धंसणणिस्सासो संसइदविरहिजणजीविदासंसो सम्मोसिदमाणिणीमाणणाससम्माणिददुव्विणीदपणइजणो जणिदजणणअणाणंदो चंदो । अज्ज हि-- णिसहणिअडरत्तं रत्तिणाहस्स विंबं
अणुकुणइ थणाण तुंगवेडालआणं । १ कथं समुद्गत एषः निस्सरश्चंद्रातपसंदोहसंवलितदक्षदिशाभित्तिकः । अनास्खलितप्रक्षालिततिमिरमषीपंकनिर्मोक्षवलक्षितनक्षत्रकक्षिकापर्यतः । त्वरमाणाभिसारि. कामनोरथविध्वंसननिश्वासः । संशयितविरहिजनजीविताशंसः, संमोषितमानिनीमाननाशसंमानितदुर्विनीतप्रणयिजनः जनितजननयनानंदश्चंद्रः । अद्य हि ।
२. निषधनिकटरक्तं रात्रिनाथस्य विंबं अनुकरोति स्तनानां तुंगव्रीडालयानाम् । अतिबहलहरिद्रालेपरज्यतां
मदनरसनिधीनां चोलिकातरुणीजनस्य ॥ अथ च।
नभोमंडपिकाविलसत्तारका मौक्तिका धृतिं दधति । विस्तारितचंद्रातपचंदोपकबद्धप्राग्भारः ॥