SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३० विक्रांतकौरवे अइवहलहलद्दीलेवरज्जंतआणं अणरसणिहीणं चोलिअज्झाजणस्स ॥ ४२ ॥ अह अ । हमंडविआविलसंततारआ मोत्तिआ दिहं दहइ । वित्थारियचंदावह चंदोव अबद्धपब्भारा ॥ ४३ ॥ विदूषकः - केहं एहिं अदिवाहिदंधआरपाउससमओ । सारसावडंतगहगणकुटुंबपरिवारो उद्धवपेच्छंतलोअलोअणसुहवइत्तओ । विअसंततारआतामरअकुसुमणिअरं ओगाहेदि गअणसरं सिसिरं सुरा अहंसो । राजा -- अहो निरंकुशता शशांकरोचिषाम् । तथाहि रभसकृतविकाशः काममुक्ताट्टहासः सुरपथपटवासोऽनल्पकर्पूरधूलिः । विशदयति दिगंतानिंदुपादप्रसारः कलुषयति तु चिंतां केवलं प्रोषितानाम् ॥ ४४ ॥ अथवा पृष्टव्यमेतत् । तमम्समस्तं ग्लपयन्नभीषुभिविभावरीवल्लभ विश्वतोमुखैः । तमः किमेतत्स भवानुपेक्षते प्रवासिनामांतरमात्मनापि च ॥ ४५ ॥ १. कथमिदानीमतिवाहितांधकारप्रावृट् समयः सदृशापत दूग्रहगणकुटुंबपरिवारः · ऊर्ध्वोर्ध्वपश्यल्लोकलोचनसुखा यितृकः विकसत्तारकातामरसकुसुमनिकरमवगाहते गगनसरः शिशिरांशुराजहंसः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy