________________
१३०
विक्रांतकौरवे
अइवहलहलद्दीलेवरज्जंतआणं अणरसणिहीणं चोलिअज्झाजणस्स ॥ ४२ ॥
अह अ ।
हमंडविआविलसंततारआ मोत्तिआ दिहं दहइ ।
वित्थारियचंदावह
चंदोव अबद्धपब्भारा ॥ ४३ ॥
विदूषकः - केहं एहिं अदिवाहिदंधआरपाउससमओ । सारसावडंतगहगणकुटुंबपरिवारो उद्धवपेच्छंतलोअलोअणसुहवइत्तओ । विअसंततारआतामरअकुसुमणिअरं ओगाहेदि गअणसरं सिसिरं सुरा अहंसो । राजा -- अहो निरंकुशता शशांकरोचिषाम् । तथाहि
रभसकृतविकाशः काममुक्ताट्टहासः सुरपथपटवासोऽनल्पकर्पूरधूलिः । विशदयति दिगंतानिंदुपादप्रसारः कलुषयति तु चिंतां केवलं प्रोषितानाम् ॥ ४४ ॥
अथवा पृष्टव्यमेतत् ।
तमम्समस्तं ग्लपयन्नभीषुभिविभावरीवल्लभ विश्वतोमुखैः । तमः किमेतत्स भवानुपेक्षते प्रवासिनामांतरमात्मनापि च ॥ ४५ ॥
१. कथमिदानीमतिवाहितांधकारप्रावृट् समयः सदृशापत दूग्रहगणकुटुंबपरिवारः · ऊर्ध्वोर्ध्वपश्यल्लोकलोचनसुखा यितृकः विकसत्तारकातामरसकुसुमनिकरमवगाहते गगनसरः शिशिरांशुराजहंसः ।