Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१०२
विक्रांतकौरवे
कथमसौ रभसोदासितसकलजलधरः समुद्वेजयति सैनिकान् कल्पांतपवनकल्पः प्रभंजनः । नूनं व्यापारितं वायव्यमस्त्रं मेघप्रभेण ।
मंदारमाली-(सभयम् ) है किं णेदं । मंदरः—देव पश्य पश्य
घनौघं शौलेयं क्रकच इव संते जनकटुईढाघातप्रौढो दलयति तिरश्चीनमृजु च । हरन् धारासारं प्रसभमथ संचूर्ण्य कणशः
पुरस्तादाशानां सपदि पवनोसौ विकिरति ॥ ८० ॥ मंथरक-कह णिम्मूलपहुटुमेहजूहो णिस्सेसप्पमुसिदसलिलधारासारो रहसल्लूरिदधअवडपक्खोलणपेक्खणिज्जोहेलालूसिदराअच्छतचित्तलिअगअणपरिसरो कडिणसिलाणिहरुप्पादणिग्घणो णिग्यादणिणादघग्घरघोरघोसुपिडणझप्पिदसेएणकुहरो वडवडयदि संगरंगणं समीरणो । रत्नमाली
जलदपटलं दूरादरीकृतभ्रममाहृतं पिवति पवनो नूनं वात्यामुखैः प्रविदारितैः । इदमाप पुनः शंके निर्मूलयन्नयमबुदान् ।
घनलवमपि प्रावृट् स्वागामिनीषु न लप्स्यते॥ ८१ ॥ (विभाव्य ) कथमुपसंहृतमेव चरितार्थमनेन वायव्यमस्त्रं । साधु लोहार्गलाधिपते साधु जानासि निराकोशं पराक्रमितुम् ।
मंदरः-देव इतः कृतार्थय चक्षुषी।।
१. हंत किमेतत् । २. कथंनिर्मूलप्रमृष्टमेघयूथःनिःशेषप्रमुषितसलिलधारासारः रभसोन्मूलितध्वजपटप्रेखोलनप्रेक्षणीयः हेलापयस्तितराजछत्रचित्रितगगनपरिसरःकठिनाशलानिष्ठरोत्पातनिघृणः निर्यातनिनादघर्घरघोरघोषोत्पीडनवधिरितसन्यकर्णकुहरः वडवडायति संगरांगणं समीरणः ।
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182