________________
१०२
विक्रांतकौरवे
कथमसौ रभसोदासितसकलजलधरः समुद्वेजयति सैनिकान् कल्पांतपवनकल्पः प्रभंजनः । नूनं व्यापारितं वायव्यमस्त्रं मेघप्रभेण ।
मंदारमाली-(सभयम् ) है किं णेदं । मंदरः—देव पश्य पश्य
घनौघं शौलेयं क्रकच इव संते जनकटुईढाघातप्रौढो दलयति तिरश्चीनमृजु च । हरन् धारासारं प्रसभमथ संचूर्ण्य कणशः
पुरस्तादाशानां सपदि पवनोसौ विकिरति ॥ ८० ॥ मंथरक-कह णिम्मूलपहुटुमेहजूहो णिस्सेसप्पमुसिदसलिलधारासारो रहसल्लूरिदधअवडपक्खोलणपेक्खणिज्जोहेलालूसिदराअच्छतचित्तलिअगअणपरिसरो कडिणसिलाणिहरुप्पादणिग्घणो णिग्यादणिणादघग्घरघोरघोसुपिडणझप्पिदसेएणकुहरो वडवडयदि संगरंगणं समीरणो । रत्नमाली
जलदपटलं दूरादरीकृतभ्रममाहृतं पिवति पवनो नूनं वात्यामुखैः प्रविदारितैः । इदमाप पुनः शंके निर्मूलयन्नयमबुदान् ।
घनलवमपि प्रावृट् स्वागामिनीषु न लप्स्यते॥ ८१ ॥ (विभाव्य ) कथमुपसंहृतमेव चरितार्थमनेन वायव्यमस्त्रं । साधु लोहार्गलाधिपते साधु जानासि निराकोशं पराक्रमितुम् ।
मंदरः-देव इतः कृतार्थय चक्षुषी।।
१. हंत किमेतत् । २. कथंनिर्मूलप्रमृष्टमेघयूथःनिःशेषप्रमुषितसलिलधारासारः रभसोन्मूलितध्वजपटप्रेखोलनप्रेक्षणीयः हेलापयस्तितराजछत्रचित्रितगगनपरिसरःकठिनाशलानिष्ठरोत्पातनिघृणः निर्यातनिनादघर्घरघोरघोषोत्पीडनवधिरितसन्यकर्णकुहरः वडवडायति संगरांगणं समीरणः ।