SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०२ विक्रांतकौरवे कथमसौ रभसोदासितसकलजलधरः समुद्वेजयति सैनिकान् कल्पांतपवनकल्पः प्रभंजनः । नूनं व्यापारितं वायव्यमस्त्रं मेघप्रभेण । मंदारमाली-(सभयम् ) है किं णेदं । मंदरः—देव पश्य पश्य घनौघं शौलेयं क्रकच इव संते जनकटुईढाघातप्रौढो दलयति तिरश्चीनमृजु च । हरन् धारासारं प्रसभमथ संचूर्ण्य कणशः पुरस्तादाशानां सपदि पवनोसौ विकिरति ॥ ८० ॥ मंथरक-कह णिम्मूलपहुटुमेहजूहो णिस्सेसप्पमुसिदसलिलधारासारो रहसल्लूरिदधअवडपक्खोलणपेक्खणिज्जोहेलालूसिदराअच्छतचित्तलिअगअणपरिसरो कडिणसिलाणिहरुप्पादणिग्घणो णिग्यादणिणादघग्घरघोरघोसुपिडणझप्पिदसेएणकुहरो वडवडयदि संगरंगणं समीरणो । रत्नमाली जलदपटलं दूरादरीकृतभ्रममाहृतं पिवति पवनो नूनं वात्यामुखैः प्रविदारितैः । इदमाप पुनः शंके निर्मूलयन्नयमबुदान् । घनलवमपि प्रावृट् स्वागामिनीषु न लप्स्यते॥ ८१ ॥ (विभाव्य ) कथमुपसंहृतमेव चरितार्थमनेन वायव्यमस्त्रं । साधु लोहार्गलाधिपते साधु जानासि निराकोशं पराक्रमितुम् । मंदरः-देव इतः कृतार्थय चक्षुषी।। १. हंत किमेतत् । २. कथंनिर्मूलप्रमृष्टमेघयूथःनिःशेषप्रमुषितसलिलधारासारः रभसोन्मूलितध्वजपटप्रेखोलनप्रेक्षणीयः हेलापयस्तितराजछत्रचित्रितगगनपरिसरःकठिनाशलानिष्ठरोत्पातनिघृणः निर्यातनिनादघर्घरघोरघोषोत्पीडनवधिरितसन्यकर्णकुहरः वडवडायति संगरांगणं समीरणः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy