SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। अत्र हि तरंगैरानानं रथ इव पितुयंतरजये समुद्रं निर्मुद्रं जितमकरसंचाररभसः । कुरूणां निर्मिदन झटिति मकरव्यूहमधुना रथः सम्राटसूनोर्विघटयति वेगप्रतिभयः ॥ ८२॥ रत्नमाली-( विलोक्य ) कथमभियुक्तौ परस्परेण कौरवपौरवौ । मंदरः-कथं प्रतिषिध्य सैन्ययुद्धमेकतुलाघातमेतौ कर्तुं प्रवृत्तौ । रत्नमाली-यावदीषदवतारितविमानाः परस्परव्याहारमनयोः शृणुमः। (विमानावतारनाटितकेन तिष्ठति ) मंदरः-कथमित्थमाह पौरवः । अयि कौरवम्लेच्छानां समरे कुरोः स्वजनतां तातेन संपश्यता वीराणां प्रथमेष्वहं प्रथमिका बद्धप्रतिज्ञेष्वपि । । वध्वा वीररसानभिज्ञभवतो द्राग्वीरपट्टे कृता कीर्तिस्तां विततोत्थितामपहरत्यद्यार्ककीर्तिः कुधा ॥८३॥ मंदारमाला-अम्हो गरिहा दिहि ठिआ पोरवस्स । मंदरः-कथमित्थमाह कौरवः । अपि पैतृकानीकप्रपंचनिरीक्षणप्रक्षीव श्रूयतामयमर्थः। शीतांशोरिव तीक्ष्णांशुं तव मामुपसर्पतः। बाणैः स्पृष्टस्य पक्षस्य प्राणाशा प्रांशु जायते ॥ ८४ ॥ रत्नमाली-अहो स्थैर्यं कुरुकुलकुमारस्य । कथं स कोपोत्सेकमाह पौरैवः । रेरे अनिबद्धप्रलापिन् । १ अहो गरिष्ठा दृष्टिः स्थिता पौरवस्य ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy