Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
विक्रांतकौरवे
धूमैः शामलयन् प्रलिप्य गगनं निष्ठापयन्नातपं ज्वाला संततिभिर्नवान् विरचयन् धूम्याभिरंभोधरान् । उत्पातोपनकोपरागबहलव्यादेहसंदेहदः । सप्तार्चिः कवलीकरोति विलिहन् विंबं सहस्रार्चिषः ॥७३॥
मंदरः
१००
मेघप्रभस्यैष जयं ब्रवीति धूमध्वजः पौरवसैन्यघाती ।
नमेः सुतस्यापि पराजयाय पतन् ध्वजस्योपरि धूम एषः ॥ ७४ ॥
रत्नमाली — कथमकांडवृष्ट्या विधाप्यते सहसा विभावसुः । नूनमुत्सृष्टं
वारुणमस्त्रं नमिसूनुना ।
मंदारमाला - अह्नो अच्छेरं ।
रत्नमाली
प्रावृट् प्रवर्तयति चारुचलत्कलापानुच्चैश्शिखानतितरां शिखिनः सुखार्द्रान् । निर्मूल निर्दलितधूमशिखाकलापः प्रावृष्ययत्विह शिखी प्रलयं प्रयातः ॥ ७५ ॥
मंथरकः - केहें एसरुप्पदंडधवलसलिललद्विसहस्ससंसइद णिस्से सजलणिहिणिपडणब्भुदो पज्जलंतजं बूणदथोर भासुरविज्जुलिजालजलिलो कज्जल
१ अहो आश्चर्य । २ कथमेष रौप्यदंडधवलसलिलय ष्टिसहस्रसंशयित निश्शेषजलनिधिनिपतनाद्भुतः प्रज्वलज्जांबूनदस्थूलभासुरविद्युज्जालजटिलः कज्जलम षिकृष्णसजलजलधरनिवहभ्रीयमाणसिद्धपथध्वांत: संतत चरत्स्तनितनिर्घोषभीषणो बज्रपतनमाटितविकटमहीधरशिखरप्राग्भारो निर्भरोद्भ्रांताभिसारिकामनोरथसंभाव्यमान संतमसः प्रवसनमिथुन हृदयविदारणकरपत्रः प्रवृत्तः वर्षरात्रः ।
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182