Book Title: Valmiki Ramayana Pada Suchi Part 1
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 95
________________ आत्मनश्च परेषां च VI. 64.4c आत्मनश्र प्रजानां च II. I.45a . आत्मनश्च बलं ज्ञात्वा III. 37.24a आत्मनश्च वधेन हि VI. 34.26b आत्मनश्च विपर्यासम् VII. I08.9a आत्मनश्चापनयनम् III. 57.IIC आत्मनश्चापि तेजसा VI. 59.89b आत्मनस्तानि विस्मृत्य VI. 66.5a आत्मनस्त्वनुभावाद्वा IV. 51.8c आत्मनः सदृशं वीरम् VI. 96.7a आत्मनः सदृशान्वीरान् V. 42.24a आत्मनः समुपेक्षसे VI. 32.10d आत्मनः सामुरेदेवैः V. 51.26c आत्मना कथमात्मानम् III. 29.16c आत्मना चात्मजैश्चान्यः II. II.8a आत्मना पञ्चमं मां हि IV. 6.Ira आत्मना पञ्चमश्चायम् VI. 37.35c आत्मनैव तदा चक्रुः VI. I28.17c आत्मनैव दुरासदे VII. 86.11d आत्मनो जीवितान्ताय IV. 6.26c आत्मनो जीविते नापि II. I0.35a आत्मनो नाववुध्यन्ते II. 105.24c आत्मनो राक्षसानां च III. 56.17c आत्मनो वानराणां च VI. 67.78c आत्मनो वानरेश्वरः IV. 12.38b आत्मप्रभावेण मुने VII. 9.19c आत्मप्रशंसिनं दुष्टम् VI. 21.15c आत्मप्राणपरिग्रहः V. 51.25d आत्मरक्षाकरस्तस्मात् IV. 54.12c आत्मवद्भिर्विगृह्य तम् III. 33.7a आत्मवन्तं महाबलम् V. 61.4b आत्मवान्को जितक्रोधः I. I.4a आत्मवीर्य समास्थाय VI. 126.43c आत्मव्यूहाभिनन्दिताः IV. I.27b आत्मसंपूजनीः शृण्वन् II. 17.12c | आत्मसंभावितं नरम् III. 33.16b आत्मस्थं कुरु शासनम् II. 21.8d आत्मा ते सहलक्षण: II. 75.62b आत्माधिकारा विविधाश्च वाच: II. 16.43c आत्मानमनुतिष्ठ त्वम् II. I05.4la आत्मानमनुशोच त्वम् II. I05.21a आत्मानमनुशोचामि VI. III.75c आत्मानमभिषेचय II. I08.8b आत्मानमभिषेचये II. 53.26d आत्मानमवधूतं मे I. 66.21c आत्मानमुपमां कृत्वा V. 21.8a आत्मानं खादत क्षिप्रम् V. 58.86c आत्मानं खादतानार्याः V. 27.5a आत्मानं च नरश्रेष्ट II. 18.340 आत्मानं च हतं विद्धि III. 4I.18c आत्मानं त्वप्रहरणम् VI. 56.15a आत्मानं त्वभ्यनुज्ञातम् II. 52.15a आत्मानं नातिवर्तेस्त्वम् II. III.TC आत्मानं नाभिरक्षति VI. 63.20b आत्मानं नावबुद्धयसे IV. I.I20d " , VI. 83.43d , ,, ,, 127.6f आत्मानं नियमस्स्तैः III. 9.31a आत्मानमुामभिषेचयस्व II. 72.54d आत्मानमृषये प्रभुः II. 56.18d आत्मानं पुरुषर्षभ VII. 54.3b आत्मानं पूजयराम VI. 17.35c आत्मानं प्रत्यनुस्मरत् VI. 50. I Iod आत्मानं प्रत्यनुस्मरन् ,, ,, I'd आत्मानं बुद्धि वैक्लव्यात् III. 55.IC आत्मानं मां च देवेश I. 48.21a आत्मानं मानुषं मन्ये VI. II7.Ila आत्मानं मुक्तवानहम् IV. 61.14d आत्मानं मोक्षयित्वाथ VI. 77.20a आत्मानं विजितेन्द्रियः I. 64.18d Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182