Book Title: Valmiki Ramayana Pada Suchi Part 1
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 125
________________ इन्द्रेणाद्य निपातितः VII. 35.50d इन्द्रेणेवामरावती I. 6.5d इन्द्रेणेवोत्तमं सस्यम् III. 34.9a इन्द्रो द्विजातिर्भूत्वा त्वम् I. 65.5c इन्द्रो मयूरः संवृतः VII. 18.5a इन्द्रो महेन्द्रः सुरनायको वा V. 51.44c इन्द्रो यथा निर्जरयूथमुख्यान VI. 59.3d इन्द्रो रावणमूर्धनि VII. 28.46b इन्द्रो वालिनमात्मजम् I. I7.Iob इन्द्रो ह्यश्रुनिपातं तम् II. 74.26a इमं चापि वनौकसाम् V. 34.24d इमं चीरजटाजिनी II. I0I.2d इमं तस्य महाभाग II. 57.29a इमं तु कालं वनिते विजह्रिवान् II. 94.27a इमं देशमनुप्राप्तः IV. 56.7c इमं देशमनुप्राप्तौ III. 69.45a इमं दृष्ट्वा मणिश्रेष्टम् V. 66.6a इमं धक्ष्यामि सौमित्रे III. 68.28c इमं धादशतैश्चितम् VI. 38.3b इममप्यङ्गदं वीरम् IV. 26.12c इममर्थ हि विज्ञाप्य VI. 82.22a इमं प्रस्रवणं गिरिम् III. 64.14d इमं भवानर्थमभिप्रचोदितः II. 32.4Ic इममार्ष स्तवं दिव्यम् VI. II7.32a इममाश्रममागम्य III. 7.18a इममाश्रममुत्सृज्य I. 48.33c इमं मुहूर्त दुःखानाम् V. 38.49c , 40.140 इमं मुहूर्त दुर्धर्ष VII. 98.13c इमां गिरं दारुणशब्दसंहिताम् II. 61.27a इमां गिरिगुहां रम्याम् IV. 26.7c इमां च दुःस्वप्नगतिं निशम्य हि II. 69.21a इमां च मालामाधत्स्व IV. 22.16a इमां चाप्येष वैदेहीम् II. 97.23a. इमां चिन्तयतः सर्वाम् I. 45.3c इमानपि वधिष्यामि I. 30.21a इमानस्या वधिष्यामि III. 20.4c इमानि खलु पद्मानि VI. 48.6a इमानि च फलान्यत्र VII. 93.7a इमानि च महार्हाणि II. 70.4a इमानि तु महारण्ये II. 24.17a इमानि बहुदुर्गाणि IV. 43.10a इमानि मुखपद्मानि V. 9.38a इमानि मुनिपत्नीनाम् VII. 46. IIC इमानि शुभगन्धीनि IV. I.62a इमां तु शीलसंपन्नाम् V. 16.22a इमां ते पश्चिमावस्थाम् VI. 32.8c इमां त्वविषमां लङ्काम् V. 2.26a इमां न कर्तुं सकलां यथावत् II. 21.6of इमां नदी शुभजलाम् IV. 3.7c इमान्पश्य महाबाहो III. 24.3a इमां प्रतिज्ञां शृणु शक्रशत्रोः VI. 73.6a इमां बुद्धिं पुरस्कृत्य III. 71.18a इमान्यश्वसहस्राणि VII. 64.2a. . इमान्यासनमुख्यानि I. 72.15c VII. 60.IIa इमाः पश्य वरा बह्वयः IV. 20.22c इमाः प्रकृतयः सर्वाः II. I0I.ya इमामद्य गतोऽवस्थाम् VI. 49.18c इमामधिगमिष्यामि V. I3.53c इमामन्धां च वृद्धां च II. 64.35a इमामपि विशालाक्षीम् VI. II8.16a इमामपि हतां कुब्जाम् II.78.23a इमामवस्थां गमितः VI. I0I.I3c इमामवस्था गमितौ VI. 50.150 इमामवस्थां नीता त्वम् III. I9.5c इमामवस्थां नीताऽहम् III. I9.18c इमामवस्थामापन्नः II. 59.25c इमामसितकेशान्ताम् V. 16.28a इमा महाराक्षसराजभार्याः V. 9.72c Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182