Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૩૪ अन्वय :- द्वितीये च अह्नि अनेकलब्धिना वज्रेण कमलाविष्टरोपमं
सहस्रपत्रं कमलं विचक्रे। समास :- (१) अनेकलब्धिना - (A) न एकाः इति अनेकाः ।
(नञ्त.पु.) (B) अनेकाः लब्धयः यस्य सः इति अनेकलब्धिः,
तेन अनेकलब्धिना । (समा.ब.वी.) (२) सहस्रपत्रम् - सहस्रं पत्राणि यस्य तद् इति सहस्रपत्रम्,
तद् सहस्रपत्रम् । (संख्या.ब.वी.) (३) कमलाविष्टरोपमम् - (A) कमलायाः विष्टरम् इति
कमलाविष्टरम् । (ष.त.पु.) (B) कमलाविष्टरस्य उपमा यस्य तद् इति कमला
विष्टरोपमम्, तद् कमलाविष्टरोपमम्।
(व्यधि.ब.वी.) कृत्वा स्वाभाविक रूपमद्भुतं तस्य चोपरि । निषीदति स्मै भगवान्, वौं राजमरालवत् ॥२८७॥ अन्वय :- तस्य च उपरि राजमरालवत् भगवान् वज्रः स्वाभाविकं
अद्भुतं रूपं कृत्वा निषीदति स्म। समास :- (१) स्वाभाविकम्-स्वभावाद् आगतम् इति स्वाभाविकम्,
तद् स्वाभाविकम् । (तद्धित) (२) राजमरालवत् - (A) मरालानां राजा इति राजमरालः ।
(ष.त.पु.)
(B) राजमराल इव इति राजमरालवत् । (तद्धित) वज्ररूपं जनों दृष्ट्वा, जितामरकुमारकम् । शिरांसि दुधुवें गीताभ्यासं विरचर्यन्निव ॥२८८॥

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204