Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૭૬
(C) दशमंञ्च
तद् अमृतकुण्डञ्च इति
दशमामृतकुण्डम् । (वि.पू.क.) (D) दशमामृतकुण्डेन आभः इति दशमामृत
कुण्डाभ: । (तृ.त.पु.)
(E) पद्मं नाम यस्य सः इति पद्मनामा । (समा.ब. व्री.) (F) पद्मनामा हृदः इति पद्महूदः ।
(G) दशमामृतकुण्डाभश्चासौ पद्महृदश्च इति दशमामृतकुण्डाभपद्महूदः । (वि.पू.क.)
(H) मन: रमयति यत्र इति मनोरमः । (उप. त.पु.) (I) दशमामृतकुण्डाभपद्महूदेन मनोरमः इति दशमामृतकुण्डाभपद्महृदमनोरमः तं दशमामृतकुण्डाभपद्महूदमनोरमम् । (तृ.त.पु.) (३) सदावन्दारुदिविषत्सिद्धायतनमण्डितम् - (A) सदा वन्दन्ते इत्येवंशीलाः इति सदावन्दारवः । (B) दिवि सीदन्ति इति दिविषदः । (उप.त.पु.) (C) सदावन्दारवश्चामीदिविषदश्च इति सदावन्दा - रुदिविषदः । (वि.पू.क.)
(D) सिद्धैः विराजितानि इति सिद्धविराजितानि । (तृ.त.पु.)
(E) सिद्धविराजितानि आयतनानि इति सिद्धायतनानि । (म.प.लो.क.)
(F) सदावन्दारुदिविषद्भिः युक्तानि इति सदावन्दारुदिविषद्युक्तानि । (तृ.त.पु.)

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204