Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૭૭ (G) सदावन्दारुदिविषद्युक्तानि सिद्धायतनानि इति
सदावन्दारुदिवित्सिद्धायतनानि । (म.प.लो.क.) (H) सदावन्दारुदिविषत्सिद्धायतनैः मण्डितः इति
सदावन्दारुदिविषत्सिद्धायतनमण्डितः, तं सदावन्दारुदिविषत्सिद्धायतनमण्डितम् ।
(तृ.त.पु.) (४) गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् - (A)
गायन्त्यश्चामूः किम्पुरुष्यश्च इति गायत्किम्पुरुष्यः । (वि.पू.क.) (B) गायत्किम्पुरुषीणां गीतानि गायत्किम्पुरुषी
गीतानि । (ष.त.पु.) (C) गायत्किम्पुरुषीगीतानि अनुचरति इति गाय
त्किम्पुरुषीगीतानुचरः । (उप.त.पु.) (D) एणानां कदम्बकः इति एणकदम्बकः ।
(ष.त.पु.) (E) गायत्किम्पुरुषीगीतानुचरः एणकदम्बकः यस्मिन्
सः इति गायत्किम्पुरुषीगीतानुचरैणकदम्बकः, तं गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् ।
(समा.ब.वी.) (५) अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् -
(A) न एके इति अनेके । (नञ्.त.पु.) (B) अनेके च ते धातवश्च इति अनेकधातवः ।
(वि.पू.क.)

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204