SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ૧૭૭ (G) सदावन्दारुदिविषद्युक्तानि सिद्धायतनानि इति सदावन्दारुदिवित्सिद्धायतनानि । (म.प.लो.क.) (H) सदावन्दारुदिविषत्सिद्धायतनैः मण्डितः इति सदावन्दारुदिविषत्सिद्धायतनमण्डितः, तं सदावन्दारुदिविषत्सिद्धायतनमण्डितम् । (तृ.त.पु.) (४) गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् - (A) गायन्त्यश्चामूः किम्पुरुष्यश्च इति गायत्किम्पुरुष्यः । (वि.पू.क.) (B) गायत्किम्पुरुषीणां गीतानि गायत्किम्पुरुषी गीतानि । (ष.त.पु.) (C) गायत्किम्पुरुषीगीतानि अनुचरति इति गाय त्किम्पुरुषीगीतानुचरः । (उप.त.पु.) (D) एणानां कदम्बकः इति एणकदम्बकः । (ष.त.पु.) (E) गायत्किम्पुरुषीगीतानुचरः एणकदम्बकः यस्मिन् सः इति गायत्किम्पुरुषीगीतानुचरैणकदम्बकः, तं गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् । (समा.ब.वी.) (५) अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् - (A) न एके इति अनेके । (नञ्.त.पु.) (B) अनेके च ते धातवश्च इति अनेकधातवः । (वि.पू.क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy