Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
१७८
(C) अनेकधातवः सन्ति अस्याम् इति अनेकधातुमती । (तद्धित)
(D) अनेकधातुमती चासौ भूमिश्च इति अनेकधातुमद्भूमि: । (वि.पू.क.)
(E) सन्ध्याया: अभ्रम् इति सन्ध्याभ्रम् । (ष.त.पु.) (F) सन्ध्याभ्रस्य विभ्रमः इति सन्ध्याभ्रविभ्रमः । (ष. त.पु.)
(G) अनेकधातुमद्भूम्या धृतः इति अनेकधातुमद्भूमिधृत:। (तृ.त.पु.)
(H) अनेकधातुमद्भूमिधृतः सन्ध्याभ्रविभ्रमः यस्मिन् सः इति अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमः, तम् अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् । (समा.ब.व्री.)
(६) भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् -
(A) उन्मत्ताश्च ताः चमर्यश्च इति उन्मत्तचमर्यः । (वि.पू.क.)
(B) भ्राम्यन्त्यश्च ताः उन्मत्तचमर्यश्च इति भ्राम्यदुन्मत्तचमर्य: । (वि.पू.क.)
(C) भ्राम्यदुन्मत्तचमरीणां भम्भाः इति भ्राम्यदुन्मत्तचमरीभम्भाः । (ष.त.पु.)
I
(D) भ्राम्यदुन्मत्तचमरीभम्भानां भाङ्काराः इति भ्राम्यदुन्मत्तचमरीभम्भाभाङ्काराः । (ष.त.पु.)
(E) भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारैः गह्वरः इति

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204