Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 187
________________ १७८ (C) अनेकधातवः सन्ति अस्याम् इति अनेकधातुमती । (तद्धित) (D) अनेकधातुमती चासौ भूमिश्च इति अनेकधातुमद्भूमि: । (वि.पू.क.) (E) सन्ध्याया: अभ्रम् इति सन्ध्याभ्रम् । (ष.त.पु.) (F) सन्ध्याभ्रस्य विभ्रमः इति सन्ध्याभ्रविभ्रमः । (ष. त.पु.) (G) अनेकधातुमद्भूम्या धृतः इति अनेकधातुमद्भूमिधृत:। (तृ.त.पु.) (H) अनेकधातुमद्भूमिधृतः सन्ध्याभ्रविभ्रमः यस्मिन् सः इति अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमः, तम् अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् । (समा.ब.व्री.) (६) भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् - (A) उन्मत्ताश्च ताः चमर्यश्च इति उन्मत्तचमर्यः । (वि.पू.क.) (B) भ्राम्यन्त्यश्च ताः उन्मत्तचमर्यश्च इति भ्राम्यदुन्मत्तचमर्य: । (वि.पू.क.) (C) भ्राम्यदुन्मत्तचमरीणां भम्भाः इति भ्राम्यदुन्मत्तचमरीभम्भाः । (ष.त.पु.) I (D) भ्राम्यदुन्मत्तचमरीभम्भानां भाङ्काराः इति भ्राम्यदुन्मत्तचमरीभम्भाभाङ्काराः । (ष.त.पु.) (E) भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारैः गह्वरः इति

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204