Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 194
________________ ૧૮૫ अन्वयः- धर्मलाभाशिषं दत्त्वा तस्थिवांसं तु तं मुनि बद्धाञ्जलिः श्रीः अवदद् किं करोमि आज्ञापय । समास:- (१) धर्मलाभाशिषम् - (A) धर्मस्य लाभः इति धर्मलाभः । (ष.त.पु.) (B) धर्मलाभस्य आशीः इति धर्मलाभाशीः, तां ____धर्मलाभाशिषम् । (ष.त.पु.) (२) बद्धाञ्जलि:-बद्धः अञ्जलिः यया सा इति बद्धाञ्जलिः । ___ (समा.ब.वी.) जगाद वज्रो भगानादिष्टमिदमेव ते । पाणिपस्थितं पद्ममिदं पढ़ें! मंमार्ण्यताम् ॥३७३॥ अन्वयः- भगवान् वज्रः जगाद पद्मे ! ते पाणिपद्मस्थितम् इदं पद्मं मम अर्प्यताम् इदम् एव आदिष्टम् । समासः- (१) पाणिपद्मस्थितम् - (A) पाणिरेव पद्मम् इति पाणिपद्मम् । (अव.पू.क.) (B) पाणिपञ स्थितम् इति पाणिपद्मस्थितम् । (स.त.पु.) स्वामिन् ! किमेतदादिष्टमिन्द्रोपनजान्यपि । पुष्पाण्यानेतुमीशास्मीत्युक्त्वा सो पद्ममार्पयत् ॥३७४॥ अन्वयः- स्वामिन् ! एतद् किम् आदिष्टम् इन्द्रोपवनजानि अपि पुष्पाणि आनेतुम् ईशा अस्मि इति उक्त्वा सा पद्मम् आर्पयत् । समासः- (१) इन्द्रोपवनजानि - (A) उपवनम् - पूर्ववत् । (B) इन्द्रस्य उपवनम् इति इन्द्रोपवनम् । (ष.त.पु.)

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204