Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
१८३९
-
समास:- (१) जृम्भकामरकृताम् – (A) जृम्भकामरा:- पूर्ववत् । (B) जृम्भकामरैः कृता इति जृम्भकामरकृता, तां
जृम्भकामरकृताम्। (तृ. त.पु.) (२) बौद्धभावम् – (A) बौद्ध: - पूर्ववत् ।
(B) बौद्धस्य भावः इति बौद्धभावः, तं बौद्धभावम् । (ष. त.पु.)
(३) सप्रज:- प्रजया सह वर्तते यः सः इति सप्रजः । (सह.ब.व्री.)
(४) परमार्हतः - (A) अर्हन् देवता यस्य सः आर्हतः (तद्धित) 'देवता' ६ / २ / १०१... अण् प्रत्ययः । (B) परमश्च सः आर्हतश्च इति परमार्हतः । (वि.पू.क.)
इत्याचार्य श्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये वज्रस्वामिजन्म - व्रत- प्रभाववर्णनो नाम द्वादशः सर्गः ॥
समाप्त

Page Navigation
1 ... 200 201 202 203 204